Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh
View full book text ________________
८२९
काव्यमाला।
युगादिजिनसमनि विमलाचलमूलप्रासादे गर्भगेहः गर्भागारः श्रियं शोभा श्रयति । उत्प्रेक्ष्यते-वृषकेतुना जातोक्षध्वजेन ऋषभदेवेन का खयमात्मना अत्र विमलशैलस्य शत्रुजयाद्रेश्चलिकायां पर्वतोपरिविभागे अधित्यकोर्ध्वप्रदेशे नाभीभुवा सृष्टिकर्ता । वि. धातुः पार्श्वे इत्यर्थः । विलासाथै क्रीडाकृते मणिमयं मन्दिरं रत्नमन्दिरमकारि कारितमिति । ण्यन्तप्रयोगः । कया। महोदयनाम्न्या मृगीदृशा सिद्धिवध्वा सह साध विनोदस्य विविधविलासस्य निर्मित्सया निर्मातुं काढया ॥
अनेकनरनिर्जरोरगपुरंदरोपासितं __सदःसदनमुन्नये विमलशैलभूमीभुजः । वृषाङ्कजिनवासवौकसि विचित्रतौर्यत्रिक
प्रपञ्चपटुमण्डपे श्रियमुवाह गर्भालयः ॥ ९० ॥ वृषाङ्को युगादिदेव स एव जिनानां सामान्यकेवलिनां मध्ये वासवः पुरंदरस्तस्याको मन्दिरं तस्मिन् गर्भालयो गर्भागारः श्रियं लक्ष्मी शोभामुवाह धारयति स्म । किंभूते ओकसि । विशिष्टानि चित्राण्यालेख्यानि येषां विविधप्रकाराणि वा विशेषाश्चर्यकारकाणि वा तौर्यत्रिकाणि गीतनृत्यवादित्राणां त्रयाणि त्रित्वसंख्याकानि तेषां प्रपञ्चो विस्वारस्तेन पटुः प्रकटः स्पष्टभूतो मण्डपो यत्र तत् । तत्र गर्भागारवर्णने अहमेवमुन्नये विचारयामि । 'वितर्कः स्यादुन्नयनम्' इति हैम्याम् । विमलशैल: श्रीशजयाद्रिः स एव भूमीभुक् राजा अथवा विमलनानः शैलानां सर्वपर्वतानां भूमीभुजो राज्ञः सदःसदनं सभागृहमिव । 'नृपस्य नातिप्रमनाः सदोगृहम्' इति रघुवंशे । किंभूतं सदनम् । अनेके बहवो ये नराणां मनुष्याणां निर्जराणां देवानामुरगाणां नागानामपल. क्षणादसुराणां पुरंदरा इन्द्रावैरुपासितं सेवितम् ॥ इति गर्भागारः ॥
सुरासुरनरेन्दिरादिमसमग्रकामप्रदा ___ कृताम्बुजभुवा लता कतुभुजामपूर्वा किमु । रसायनमिवान्तरामयजुषां च सम्यग्दृशां
दृशां किममृताञ्जनं वृषभमूर्तिरत्राबभौ ॥ ९१ ॥ अत्र मूलप्रासादगर्भागारे वृषभमूर्तियुगादिजिनप्रतिमा आबभी शोभते स्म । उ. मेश्यते-अम्वुजभुवा पद्मजन्मना जगत्सृष्टिविधायिना विधिना मुरासुरनराणां देवदानवमानवानामिन्दिरा आधिपत्यलक्ष्मीः आदौ प्रथमं येषां ते समग्राः सर्वेऽपि कामा मनसामभिलषितानि तान्प्रकर्षणातिशयेन ददातीति तादृशी । अत एवापूर्वा नान्यसदृशी किंत्वसाधारणा ऋतुभुजां देवानां लता वीरुत् कल्पवल्लीव कृता किमु निर्मितेव । च पुनः आन्तरामयान् अन्तरा अष्टकमाण्येव रोगास्तान् जुषन्ते भजन्ते तादृशानां पुरुषाणामन्तरङ्गरोगोच्छेदनाय रसायनं पारदरजतवर्णाद्यौषधपाचितं महाभेषजमिव
Loading... Page Navigation 1 ... 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980