________________
८२९
काव्यमाला।
युगादिजिनसमनि विमलाचलमूलप्रासादे गर्भगेहः गर्भागारः श्रियं शोभा श्रयति । उत्प्रेक्ष्यते-वृषकेतुना जातोक्षध्वजेन ऋषभदेवेन का खयमात्मना अत्र विमलशैलस्य शत्रुजयाद्रेश्चलिकायां पर्वतोपरिविभागे अधित्यकोर्ध्वप्रदेशे नाभीभुवा सृष्टिकर्ता । वि. धातुः पार्श्वे इत्यर्थः । विलासाथै क्रीडाकृते मणिमयं मन्दिरं रत्नमन्दिरमकारि कारितमिति । ण्यन्तप्रयोगः । कया। महोदयनाम्न्या मृगीदृशा सिद्धिवध्वा सह साध विनोदस्य विविधविलासस्य निर्मित्सया निर्मातुं काढया ॥
अनेकनरनिर्जरोरगपुरंदरोपासितं __सदःसदनमुन्नये विमलशैलभूमीभुजः । वृषाङ्कजिनवासवौकसि विचित्रतौर्यत्रिक
प्रपञ्चपटुमण्डपे श्रियमुवाह गर्भालयः ॥ ९० ॥ वृषाङ्को युगादिदेव स एव जिनानां सामान्यकेवलिनां मध्ये वासवः पुरंदरस्तस्याको मन्दिरं तस्मिन् गर्भालयो गर्भागारः श्रियं लक्ष्मी शोभामुवाह धारयति स्म । किंभूते ओकसि । विशिष्टानि चित्राण्यालेख्यानि येषां विविधप्रकाराणि वा विशेषाश्चर्यकारकाणि वा तौर्यत्रिकाणि गीतनृत्यवादित्राणां त्रयाणि त्रित्वसंख्याकानि तेषां प्रपञ्चो विस्वारस्तेन पटुः प्रकटः स्पष्टभूतो मण्डपो यत्र तत् । तत्र गर्भागारवर्णने अहमेवमुन्नये विचारयामि । 'वितर्कः स्यादुन्नयनम्' इति हैम्याम् । विमलशैल: श्रीशजयाद्रिः स एव भूमीभुक् राजा अथवा विमलनानः शैलानां सर्वपर्वतानां भूमीभुजो राज्ञः सदःसदनं सभागृहमिव । 'नृपस्य नातिप्रमनाः सदोगृहम्' इति रघुवंशे । किंभूतं सदनम् । अनेके बहवो ये नराणां मनुष्याणां निर्जराणां देवानामुरगाणां नागानामपल. क्षणादसुराणां पुरंदरा इन्द्रावैरुपासितं सेवितम् ॥ इति गर्भागारः ॥
सुरासुरनरेन्दिरादिमसमग्रकामप्रदा ___ कृताम्बुजभुवा लता कतुभुजामपूर्वा किमु । रसायनमिवान्तरामयजुषां च सम्यग्दृशां
दृशां किममृताञ्जनं वृषभमूर्तिरत्राबभौ ॥ ९१ ॥ अत्र मूलप्रासादगर्भागारे वृषभमूर्तियुगादिजिनप्रतिमा आबभी शोभते स्म । उ. मेश्यते-अम्वुजभुवा पद्मजन्मना जगत्सृष्टिविधायिना विधिना मुरासुरनराणां देवदानवमानवानामिन्दिरा आधिपत्यलक्ष्मीः आदौ प्रथमं येषां ते समग्राः सर्वेऽपि कामा मनसामभिलषितानि तान्प्रकर्षणातिशयेन ददातीति तादृशी । अत एवापूर्वा नान्यसदृशी किंत्वसाधारणा ऋतुभुजां देवानां लता वीरुत् कल्पवल्लीव कृता किमु निर्मितेव । च पुनः आन्तरामयान् अन्तरा अष्टकमाण्येव रोगास्तान् जुषन्ते भजन्ते तादृशानां पुरुषाणामन्तरङ्गरोगोच्छेदनाय रसायनं पारदरजतवर्णाद्यौषधपाचितं महाभेषजमिव