Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ २का. ]
तदेतत् स्वधामिनयनीये धारादानम् - श्रन्वष्टकयोप्रकारेण
,
श्राद्धकख्यः ।
Acharya Shri Kailassagarsuri Gyanmandir
वामाम्वारब्धदक्षिणहस्तेन करणीयम् । यच -
EEE
" श्राद्धे सेचनकाले तु पाणिनैकेन दापयेत् ।
तर्पणे तुभ्यं कुर्य्यादेषएव विधिः स्मृतः” । इति स्नान परिशिष्ठे 'पाणिनैकेन' - इत्युक्तम् । तदञ्जलिकरणाभावाभिप्रायेण, नत्वन्वारम्भनिषेधार्थम् । कथं ज्ञायते ? |
"देवतानां पितृणाञ्च जले दद्यान्नलाञ्जलीन् । संस्कृतप्रमीतानां स्थले दद्याज्जलाञ्जलीन्” ।
इत्यनुपदमेव तर्पणे श्रञ्जलिविधानस्वरसात् । तदस्य परिषेचनस्यातिदेशलभ्यत्वेपि सूत्रणमाशी : प्रार्थनानन्तरं दभीस्तरणानन्तरञ्चैतत् करलीयमित्येतदर्थम् । न पुनवारिधारान्तरविधानार्थम् । कल्पनागौरवापत्तेः ॥० ॥ ३५ ॥ ० ॥
विश्वेदेवाः प्रीयन्तामिति दैवे वाचयित्वा पिण्डपात्राणि चालयित्वा यथाशक्ति दक्षिणां दद्यात् ॥ ३६ ॥
'विश्वेदेवाः प्रीयन्ताम्' - दूति देवे ब्राह्मणं वाचयित्वा । 'वाचयित्वा ' - इति कुर्व्वन्, 'विश्वेदेवाः प्रीयन्तामिति ब्रूहि - इति वाचयितुरध्येषणाऽथीयातेति दर्शयति । 'विश्वेदेवाः प्रीयन्ताम् ' - इति प्रश्नः, ' सुप्रीता भवन्तु' - इत्युत्तरमिति महायशाः । तदेतत्सूत्रम् । 'पिण्डपात्राणि चालयित्वा' । पिण्डाश्च पात्राणि च पिण्डपात्राणि तानि चालयित्वा - इत्यर्थः । ' पात्राणि'-- इति भोजनपात्राणि परामृशति । कथं ज्ञायते ? । पिण्डपाचस्यैकत्वाइज्डवचनानुपपत्तेः । सर्व्वमन्नमेक
For Private and Personal Use Only

Page Navigation
1 ... 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606