Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४२
प्राडकल्पः।
[ का.]
मा तावत् मन्त्रवर्जनोपदेशात् द्रव्यस्य वर्जन सेधि, किन्तु मन्त्रवर्जनोपदेशात् द्रव्यवर्जनमनुमास्यामहे । एवं खल्वसौ निषेधोन्यायमूलोभविष्यति, इति । तदपि नास्ति । मन्त्रवर्जनस्य न्यायमूलत्वोपपिपादयिषया तावत् द्रव्यवर्जनमनुमित्मति भवान् । तत्रैवं मति क्व ते लाघवम् ? । तदरं मति द्रव्ये मन्त्रवर्जनं वाचनिकमिथ्यताम्। अलं द्रव्यस्य वर्जनानुमानेन । यतोऽवश्यमेकस्य वाचनिकत्वं भवताऽप्यभ्युपगन्तव्यम्। एवं खलु सिद्धान्तोऽप्यनुग्रहीय्यते । अनेकान्तिकञ्चैतत् लिङ्गं न खल्वपि द्रव्यस्य वर्जनं शक्नोत्यनुमापयितुम् । 'मधु'-इत्येतस्य त्रिर्जपोपदेशोप्येवं मति न स्यात् । तस्मात् यथोकमेवास्तु ॥ ६ ॥
दधिवदराक्षतमिश्राः पिण्डाः ॥७॥
दधिवदरे प्रसिद्धे। अक्षतायवः । कुतः ? । “अक्षतास्तु यवाः प्रोक्ताः" -इति स्मरणात् । तैर्मिश्राः पिण्डाभवन्ति । तथा च कात्यायनः ।
"सर्वस्मादन्नमुद्धत्य व्यञ्जनैरुपसिच्य च। संयोज्य यवकर्कन्धूदधिभिः प्रामुमुखस्ततः । अवनेजनवत् पिण्डान दत्त्वा विल्वप्रमाणकान् ।
सत्पात्रक्षालनेनाथ पुनरप्यवनेजयेत्”।। इति। तदनेन शेषट्रव्यघटितपिण्डानां दधिवदराक्षतमित्रत्वरूपगुणमात्रविधानात् नात्र ब्राह्मणभोजने दध्यादिकमवश्यं प्राप्नोति। फलचमसन्यायवैषम्यात् । राजन्यवैश्यकर्टकज्योतिष्टोमे हि संस्कारस्य तदर्थत्वात् होमविशेषवचनात चममेरु ल्यकालखात् लिङ्गदर्शनाच फल
For Private and Personal Use Only

Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606