Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १०७६ )
श्राद्धकल्पपरिशिष्टम् ।
अनधीत्य पदस्तोभानतीषङ्गांश्च पुत्रक ! । ऋषभांश्चाज्यदोहांश्च कथं श्राद्धेषु भोक्ष्यसे ॥
आमन्त्रिताजपेद्दोहान् नियुक्तवृषभान जपेत्। अतीषशांश्च तत्रैव जवाऽश्नीयात् द्विजोत्तमः ॥ भुत्वाऽऽचम्य पदस्तोभान जपेत्तत्र समाहितः । गौषतञ्चाश्वसूक्तञ्च इन्द्रशद्धे च सामनी ॥ तरन्तस्य च यत्माम तत्र जव कधीर्बुधः । गत्वाऽऽसीनः शुचौ देशे वामदेव्यं ततोजपेत्॥ एवं सामभिराच्छन्नो भुञ्जानस्तु विजोत्तमः । श्राद्धभोजनदोषैस्तु महद्भिपिलिप्यते ॥ अन्यथैव हि भुञ्जानोहव्यकव्येव्वमन्त्रवित्। आत्मानमनदाश्च गमयत्यासुरों गतिम् ॥ यत्नेन भोजयेत् श्राद्धे वकृचं वेदपारगम्। शाखान्तगमथाध्वयं छन्दोग वा समाप्तिकम् ॥ यद्येकं भोजयेत् श्राद्धे छन्दोगं तत्र भोजयेत्।
* अयं ग्रन्थः श्राद्धकल्पभाष्यएव महायशसा व्याख्यातः । एषोऽभः श्राद्धकल्पस्यैयान्तिमोऽध्यायः, इति तस्य मतम् । इदं हि तेनोक्तम्,-"इत्येषोऽध्यायश्चिरन्तनभाष्यकारर्न व्याख्या तोनापि दर्शितः, अस्माभिस्तु सासु प्रदृश्यमानत्वाद्दर्शितः'रति । परमत्र सूबल्लक्षणाभावात् चिरन्तनभाष्यकारैरव्याख्यातत्वात् सूचग्रन्यशेषे दहत्वाच्च एष ग्रन्थः परिशिष्टतथा व्यवहतोऽस्माभिः ।
+ विशेषतः, इति पाठान्तरम् ।
For Private and Personal Use Only

Page Navigation
1 ... 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606