Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 600
________________ Shri Mahavir Jain Aradhana Kendra १०८२ www.kobatirth.org स्नानसूत्रम् । चेत्येवमन्ते* नाग्निस्तृप्यत्विति च तृप्यतां वा सर्व्वत्र सव्येनैतां स्तर्पयेदथापसव्येन राणायणी शटीत्यथ कव्यबालादयोदिव्यान्मनुष्यांश्चा-थात्मीयांश्च चीन् पितृतस्त्रीन्मातामातामहांश्च तत्पन्नाश्च पिट - तर्पणं ॥ सनकादयोनिवीत्यथमनुष्यधभी " स्ततोगायचाष्टशतमादीकृत्वा * * भासं दशस्तोभमुन्नयं गायत्रीसामाशना: । शुद्धाशुद्धीये राजनरौहिण के वृहद्रथन्तरे पुरुषगतिर्महानाम्ननो महादिवाकीत् । ज्येष्ठसामानि ?? देवव्रतानि पुरुषव्रतानुगानं तवश्यावीयमादित्यव्रतमेकविंशत्यनुगानं पकीदारभ्य यथाशक्त्याहर हर्ब्रह्मयज्ञदूति गोभिलीया गोभिलीयाः || || || ३ ॥ इति गोभिलीयं स्नानसूत्रं समाप्तम् ॥ ॥ * चेत्यन्ते, दूति वीरमिवोदये पाठः । वेत्यन्त्ये, इति भयकारः पाठः का० मु० । † टयत्विति च देवांस्तर्पयेयुरपसव्येन पाणिना दूति व० । वीरमित्रोदये चैवं 'पाणिना' इति विहाय । | दिव्यायमाच — इति व० । वीरमित्रोदये च । Acharya Shri Kailassagarsuri Gyanmandir $ मातामहांस्त्वतः लाख - दूति मु० । || पितृन् तर्पणम्, इति का० । मातृतः पलग्राच तर्पणम्, — इति व० । भारतस्तत्पलाचेति पितृतर्पणम्, - इत्युद्दाहतत्वादो । 'इति' शब्दं विहाय, एवमेव वीरमिवोदये । ॥ सनकादयश्च निवीतमिति मनुष्यधर्मः, -इति व० । वीरमित्रोदये चैवम् । किन्त मनुष्यधर्माः,—इति बहुवचनान्तस्तत्र पाठः। ** तचोपस्थानं गायचाष्टशतादीन् कृत्वा, दूति व० । ++ सामोसनम, इति वीरमित्रोदये । †† उन्नयं गायत्रानुगानं शब्दशदीयं राजनरोहिणं वृहद्रथन्तरं पुरुषगतिमहानाम्ना महावैराजं महादिवाकीर्त्ता, इति व० । म० - $$ ज्येष्ठ सामानं, दूति मु० 1 |||| यथा स्यात्तदचरचर्ब्रह्मयज्ञाय इति गोभिलीया गोभिलीयाः, -इति का [ । यथाशक्त्याच र हर्ब्रह्मयनं गोभिलीयाः, इति व० । My नाना इति खानविधिप्रन्यः समाप्तः, दूति का० । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 598 599 600 601 602 603 604 605 606