Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
१०८२
www.kobatirth.org
स्नानसूत्रम् ।
चेत्येवमन्ते* नाग्निस्तृप्यत्विति च तृप्यतां वा सर्व्वत्र सव्येनैतां स्तर्पयेदथापसव्येन राणायणी शटीत्यथ कव्यबालादयोदिव्यान्मनुष्यांश्चा-थात्मीयांश्च चीन् पितृतस्त्रीन्मातामातामहांश्च तत्पन्नाश्च पिट - तर्पणं ॥ सनकादयोनिवीत्यथमनुष्यधभी " स्ततोगायचाष्टशतमादीकृत्वा * * भासं दशस्तोभमुन्नयं गायत्रीसामाशना: । शुद्धाशुद्धीये राजनरौहिण के वृहद्रथन्तरे पुरुषगतिर्महानाम्ननो महादिवाकीत् । ज्येष्ठसामानि ?? देवव्रतानि पुरुषव्रतानुगानं तवश्यावीयमादित्यव्रतमेकविंशत्यनुगानं पकीदारभ्य यथाशक्त्याहर हर्ब्रह्मयज्ञदूति गोभिलीया गोभिलीयाः || || || ३ ॥
इति गोभिलीयं स्नानसूत्रं समाप्तम् ॥ ॥
* चेत्यन्ते, दूति वीरमिवोदये पाठः । वेत्यन्त्ये, इति भयकारः पाठः
का० मु० ।
† टयत्विति च देवांस्तर्पयेयुरपसव्येन पाणिना दूति व० । वीरमित्रोदये चैवं 'पाणिना' इति विहाय ।
| दिव्यायमाच — इति व० । वीरमित्रोदये च ।
Acharya Shri Kailassagarsuri Gyanmandir
$ मातामहांस्त्वतः लाख - दूति मु० ।
|| पितृन् तर्पणम्, इति का० । मातृतः पलग्राच तर्पणम्, — इति व० । भारतस्तत्पलाचेति पितृतर्पणम्, - इत्युद्दाहतत्वादो । 'इति' शब्दं विहाय, एवमेव वीरमिवोदये ।
॥ सनकादयश्च निवीतमिति मनुष्यधर्मः, -इति व० । वीरमित्रोदये चैवम् । किन्त मनुष्यधर्माः,—इति बहुवचनान्तस्तत्र पाठः।
** तचोपस्थानं गायचाष्टशतादीन् कृत्वा, दूति व० ।
++ सामोसनम, इति वीरमित्रोदये ।
†† उन्नयं गायत्रानुगानं शब्दशदीयं राजनरोहिणं वृहद्रथन्तरं पुरुषगतिमहानाम्ना महावैराजं महादिवाकीर्त्ता, इति व० ।
म०
-
$$ ज्येष्ठ सामानं, दूति मु० 1
|||| यथा स्यात्तदचरचर्ब्रह्मयज्ञाय इति गोभिलीया गोभिलीयाः, -इति का [ । यथाशक्त्याच र हर्ब्रह्मयनं गोभिलीयाः, इति व० ।
My
नाना इति खानविधिप्रन्यः समाप्तः, दूति का० ।
For Private and Personal Use Only

Page Navigation
1 ... 598 599 600 601 602 603 604 605 606