Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ १०८३ ]
Acharya Shri Kailassagarsuri Gyanmandir
स्नानच परिशिष्टम् । ।
वने तु सम्प्राप्ते तर्पणं तदनन्तरम् । गायत्रीञ्च जपेत् पश्चात् स्वाध्यायञ्चैव शक्तितः * ॥ श्रावने तु सम्प्राप्ते गायत्रों जपतः पुरा । तर्पणं कुर्व्वतः पश्चात् स्नानमेव वृथा भवेत् * ॥ कदाचिदपि नेो विद्वान् गायत्रीमुदके जपेत् । गायत्र्यग्निमुखी यस्मात्? तस्मारुत्थाय तां जपेत् ॥ यज्जले शुष्कवस्त्रेण स्थले चैवार्द्रवाससा । जपहामौ तथा दानं सर्व्वं तन्निष्फलं भवेत् ॥ गृहेषु तत्समं जप्यं गोष्ठे शतगुणं भवेत् । नद्यां शतसहस्रञ्च अनन्तं देवमन्निधौ ॥ दशभिर्जन्मजनितं शतेन तु पुराकृतम् । त्रियुगन्तु सहस्रेण गायत्री हन्ति दुष्कृतम् ॥
+ अयमंशः स्नाननूचान्तर्गततयैव व पुस्तके उपलभ्यते । का० पुस्तके
T
वीरमित्रोदये च *चिह्नाङ्कितौ श्लोको स्नानग्रन्ये दृश्येते । अस्यैव केचित् श्लोकाः मोभिलीयनया स्मार्तेनोद्धृताः । श्रीदत्तादिभिर्गोभिलीय ग्रन्यतया एतदीयघच लिखितं । चचत्यानां केषाञ्चित् श्लोकानां गोभिलप्रणीतत्वं प्रायः सर्व्वनिबन्धकार राणामनुमतं लक्ष्यते । परमत्र सूत्रलक्षणाभावात् स्वानमन्ये दर्शनाच्च तत्परिशिष्टतया व्यवहृतो ग्रन्थोऽयमस्माभिः ।
+ नित्यं - इति पाठान्तरम् ।
•
प्रोफ़ा, इति पाठान्तरम् ।
For Private and Personal Use Only

Page Navigation
1 ... 599 600 601 602 603 604 605 606