Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खानसूत्रपरिशियम् ।
सोमपानं भवेत्तेषामन्नच क्रतुमादिशेत् ॥ कुशापूतं भवेत् स्नानं कुशेनोपस्पृशेत्ततः । कुशेन चोद्भुतं तोयं मामपानेन तत्समम् ॥ अकुशेन तु यत् स्नानं यद्दानं तायवर्जितम् । अमङ्मया च यज्जप्तं तत् सर्वं निष्फलं भवेत् ॥ अपवित्रकैईस्तैर्दत्तं भुकं हुतञ्च यत् । देवा इव्यं न ग्रहन्ति कव्यञ्च पितरस्तथा ॥ चितिजातं पथिजातं स्वाध्यायं पिटतर्पणम्। स्तरणासनपिण्डेषु षट् कुशान् परिपर्जयेत् ॥ जलमध्ये श्मशाने वा वल्मीके मूषिकोत्करे। कृतशौचच्च यच्छषमयाह्याः पञ्च मृत्तिकाः ॥ न कुर्थाद्दन्तसंहर्ष भालूनोदेहभाजनम् । अपमृज्य च न मायात् गात्रमम्बरपाणिना ॥ खातोगाचाणि संज्यात् स्नानशाच्या न पाणिना। न च निर्धू नयेत् केशान् श्राचामेत्त्वेव चोत्थितः ॥ दुःखप्नं यदिवा पश्येदान्ते वा चुरकर्माणि । मैथुने कटधूमे च स्नानमेव विधीयते ॥ दिजायः स्वाति नित्यायं पञ्चाङ्ग विधिपूर्वकम् ।
अश्वमेधफलं तस्य गोभिलीयवायथा॥ इति ॥ मन्त्राः, पावकानइत्यादि, सप्तव्याहतयः, सावित्रीच मप्रणवामाद्यन्ते, महसशीर्ष त्यादि, घृतवतीत्यादि, अश्वक्रान्तेत्यादि, इदं विष्णु रिति, चीणि पदेत्यादि, तद्विष्णोः कमाणीत्यादि, तदिप्रामदत्यादि, अतो
For Private and Personal Use Only

Page Navigation
1 ... 602 603 604 605 606