Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 602
________________ Shri Mahavir Jain Aradhana Kendra १०८४ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खानसूत्रपरिशिष्टम् । महपरमां देवों शतमध्यां दशावराम् । गायत्रीन्तु जपन् विप्रान स पापेन लिप्यते ॥ व्याहृतिभिः प्रतिप्रणवां गायत्रीञ्च प्रतिप्रति । षट्प्रणवसंयुक्तां गायचीजपलक्षणम् ॥ ब्राह्मणं स्वातमायान्तं पथि गच्छन्ति देवताः । पितरस्तच गच्छन्ति वायुभूताजलार्थिनः ॥ निराशास्त्रे निवर्त्तन्ते वस्त्रनिष्पीड़ने कृते । तस्मान्न पीडयेदस्तमकृत्वा पितृतर्पणम् ॥ जलमध्ये तु यः कश्चित् द्विजातिज्ञीनदुर्बलः । निष्पीडयति चेद्रस्त्रं खानन्तस्य वृथा भवेत् ॥ ये चास्माकं कुले जातान्त्रपुजागोचिोटताः । ते प्यन्तु मया दत्तं वस्त्रनिष्पीड़नोदकम् ॥ अन्वावधेन सव्येन पाणिना दक्षिणेन च । तृप्यतामिति सेतव्यं * नाम्ना च प्रणवादिना ॥ श्राप देवगणाः सर्व्वे श्रापः पितृगणा: स्मृता: । तस्मादापोजले देयाः पितॄणां दत्तमक्षयम् ॥ प्रक्षालितैस्तिलैः कृष्णणैस्तर्पयेत्तु पितृन् सदा । जलस्योजलमध्ये तु त्रिस्त्रिरेकन्तु तर्पयेत् ॥ श्राद्धे सेचनकाले तु पाणिनैकेन दापयेत् । तर्पणे तुभ्यं कुर्य्यादेषएव विधिः स्मृतः ॥ देवतानां पितॄणञ्च जले दद्याज्जलाञ्जलीन् । * बक्तव्यं, - इति पाठान्तरम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 600 601 602 603 604 605 606