Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 603
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वानसूत्रपरिशिष्टम् | संस्कृतप्रमीतानां स्थले दद्याज्जलाञ्जलीन् ॥ गोत्रं खरान्तं सर्व्वत्र गोत्रस्याक्षय्यकर्मणि । गोत्रस्तु तर्पणे प्रोक्तः कर्त्तीएवं न मुह्यति ॥ सर्व्वचैव पितः प्राकं पिता तर्पणकर्मणि । पितुरक्षय्यकाले च कर्त्ती एवं न मुह्यति ॥ शर्मनादिके कार्ये शभी तर्पणकर्मणि । शर्मणोऽतय्यकाले च कती एवं न मुह्यति ॥ asarन्धवबान्धवावा येऽन्यजन्मनि बान्धवाः । ये चास्मत्तोयकाङ्क्षिणः ॥ ते तृप्तिमखिलां यान्तु उदकएवेोदकस्थः स्थलगस्तु शुचिस्थले । पादौ कृत्वोभयचैव श्राचम्योभयतः शुचिः ॥ कष्ठाधः प्रविशत्यापस्तावत् पूताभविष्यति । अन्यथा न भवेत् शौचं मुक्तकण्ठश्च नाचमेत् ॥ पविचं न भवेत् पाद्यमाचान्ते न कदाचन । उच्चारे भोजनस्यान्ते तस्य त्यागोविधीयते ॥ जानुभ्यामूर्द्धमाचम्य जले तिष्ठन्न दुष्यति । ताभ्यामधस्तथा तिष्ठन्नाचामेत विचक्षणः ॥ वामहस्तकृतैर्दर्भे दक्षिणेनेोदकं पिवेत् । रुधिरं तद्भवेत्तोयं पीत्वा चान्द्रायणं चरेत् ॥ दक्षिणन कुशान् ग्टह्य दक्षिणेनेोदकं पिवेत् । सेामपानेन तत्तुल्यं यथापाणिस्तथा हि सः ॥ पवित्रेण हस्तेन ब्राह्मणाश्राचमन्ति ये । For Private and Personal Use Only ૧૦૬૪

Loading...

Page Navigation
1 ... 601 602 603 604 605 606