Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वानसूत्रम्।
भित्तिकामादायेदं विष्णुर्विचक्रम इति षडचेन संमृज्यो* इयं तमसस्परि उत्तममिति चोर्द्धा पाणीकृत्वाऽऽदित्यमवेक्षतोडुतामि वराहेणामोमीति च प्रतिलोमान्यङ्गान्यभिमशेरन्। दिरेतयैवाताकृत्वा गावश्चिद्धास? मन्यव इत्येतेन|| गोमयं गात्रेषु मृत्तिकावदृतञ्च सत्यञ्चेति त्रिः शुष्काघमर्षणं जपेत्ततादेवताभिसन्धि** कृत्वा नाभिमाजले स्थित्वा शन्नोदेव्यापोहिष्ठीयाभिः पावमानीभिस्तरत् समन्दीभिरेतान्चिन्द्रं तमुष्टवाम न कि इन्द्रत्वदुत्तरमिति पवित्रवतीभिमार्जयित्वा चिः प्राणायामं कृत्वा त्रि: प्लत्य?? सहस्रशीर्षा इति ढचेनाघमर्षणं जपेत्ततस्विराजुत्य॥ पुनः शन्नोदेव्यादिभिर्मार्जनञ्च मार्जनचा ॥ २ ॥
अथ नित्यवत् सन्ध्यामुपासीतादुत्यं चित्रमायं गौरपत्येतातरणिरुद्यामेव्याभिर्क गभिः सवितु*** रुपस्थानं नमोब्रह्मणदत्युपजाय
* इदं विष्णुर्विचक्रमे इति सहाचमनं संस्मृत्यो,--इति प० । + उड़ितासि,-इति म० का। * मुहिगावाणि प्रतिलोमान्यभिम्शेत्, इति व० । मद्भिर्गावाणि प्रति
लोमान्यमान्यभिमशेत, इति वीरमिवोदये। गावचिहास,-इति का० पुस्तकणः पाठः । ॥ इत्यनेन, इति वीरमिनोदये। | मृत्तिकां दत्वा तस, दूति व.। ** देवतासन्धि, इति व. tहिटीयाभिः,-रति का। वीरमिनोदये च । tt न कि इन्द्र इत्याभिमुग्भिः, -इति व० । 56 'निः मृत्य' इति नास्ति वीरमिचोदये। ||| चिः प्राणायाम कुर्यान् सहसमीर्षा ऋचेनाधमर्षणं नतस्विराजत्य, इति ___4. । समसमीषा, इत्यतः पूर्व 'सवनः' इत्यधिक वीरमिबोदये। पापा विर्वचनं नास्ति ब• पुस्तके। *** 'सवितुः' इति नास्ति वीरमिवोदये ।
25
For Private and Personal Use Only

Page Navigation
1 ... 597 598 599 600 601 602 603 604 605 606