Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१०८० ]
स्वानसूत्रम्।
गोभिलप्रणीतम् * । अथ स्नानविधि व्याख्यास्यामा। नदीदेवखातगर्त्तप्रस्रवणादीन् गत्वा एची देशे मृत्तिलकुशगोमयाक्षतानुपकल्या पारक्यनिपाने? पञ्च पिण्डानुद्धत्य॥ नमस्कृत्य तीर्थं पावकानः सरखतीति पादावारभ्य मृद्भिगात्राणि प्रक्षाल्योपविशेद शिखी नित्यं यज्ञोपवीतीत्याचम्य। प्रामुख* * उदमखोवा कुशहस्तः शुचिः समाहिती ऽथ सप्तव्याहृती: सावित्रीञ्च जवा? सप्तकृत्वः मावियानुमन्त्रितं|||| सकृदुदकमाचामेत्तताचम्यापायथाविध्याचम्यापायथाविधिा ॥ १॥
अथ देवताधिसन्धि*** कृत्वा महस्रशीर्षा घृतवत्यश्वक्रान्ताभि
* अन्धोऽयं गोभिलप्रपाीन इनि प्रसिद्धिः। मुद्रितपुस्तके तथैव लिखिनाच । वीरमित्रोदये तु "गाभिलीयपरिशिहै"-इति कृत्वा ग्रन्योऽयमद्दतः। तेनैतस्य न गोभिलप्रणीतत्वं किन्न तत्परिशियरूपत्वमिति लक्ष्यते। अतएव अन्य शेषे "इति गोभिलीयाः" इति साधु संगच्छते । इह तु प्रसिद्धिरनुसृतेति ज्ञेयम् ।
+ प्रवक्ष्यामा-इति व. । , + मृत्तिलगोमयानुपकल्पा, इति व० ।
पारक्यजले, दूति का० || पारक्यभिपाने पञ्चपिण्डानुडत्य, इति मास्ति मु. व. पुस्तकयोः । पा यज्ञोपवीताचम्य, इति वीरमित्रोदये पाठः। ** प्रक्षाल्योपविश्य वशिखायज्ञोपवीतीप्रामख, इति व० । ++ कुशाहस्तः समाहितो,-इति व०।
tf सप्तव्याहृतयः, इति का० म० । वीरमित्रोदयेऽप्येवं पाठः । व्यायामचैतदेवं तब,- 'सप्तव्याहृतयः सप्तव्याहृतीरित्यर्थः । क्वचित्तथैव पाठः" इति ।
55 सज्जया, इति वीरमित्रोदये पाठः।
|| सावित्रानमन्त्रितं, ति व०। सप्तव्याहतयः सप्तकृत्वः साविधानमन्त्रितम,-दूति का. म. पुस्तकयाः पाठः। वीरमित्रोदयेऽपि । .
पापा द्विवचनं नास्ति व. पुस्तके।। *** देवताभिसन्धि, इति वीरमित्रोदये। देवतासन्धि,-इति य० ।
For Private and Personal Use Only

Page Navigation
1 ... 596 597 598 599 600 601 602 603 604 605 606