Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ १०७८ ]
सन्ध्याचम् । गोभिलप्रणीतम् ।
Acharya Shri Kailassagarsuri Gyanmandir
श्रथातः सन्ध्योपासनविधिं व्याख्यास्यामः * सुप्रचालितपाणिपादवदनउपविश्य प्रागग्रेषु दर्भेषु प्राङ्मुखउदङ्मुखोवा बद्धशिखी यज्ञोपवीती तत। ॐ पूर्व्वी भूर्भुवः स्वर्महर्जनस्तपः सत्यमिति सप्त व्याहृतयः सप्रणवा ? गायत्र्यापेाज्येोतीरसेोऽमृतं ब्रह्म भूर्भुवः स्वरोमिति शिरोदशप्रणवसंयुक्तस्त्रिरभ्यस्तः पूरककुम्भकरेचकाख्यः प्राणायामएवं त्रिः || कृत्वा सप्त वा षोड़शवाऽऽचामेत्ततेामार्ज्जनं प्रणवेन महाव्याहृतिभिस्तिभिर्गीययाऽऽ पोहिष्ठाभिस्तिसृभिरथेोदकं हस्ते कृत्वा तत्र नासिकामवधायायतासुरनायतासुखी महत् चिव जपेदृतञ्च सत्यञ्चेति चीनुदकाञ्जलीनादित्यं प्रतिक्षिपेत् ** सावित्र्या ततउपस्थानी मुद्दत्यं चित्रमिति ध्यानयुक्रमावर्त्तयेदोंपूवीं गायत्रीमष्टकृत्वएकादशकृत्वा द्वादशकृत्वः पञ्चदशकृत्व: शतकृत्वः सहस्रकृत्वश्चेत्यष्टकृत्वः प्रयुज्य पृथिवीमभिजयत्येकादशकृत्वो ऽन्तरीचं द्वादशकृत्वोदिवं पञ्चदशकृत्वः सर्व्वी दिशेोजयति शतकृत्वः सर्व्वान् कामान् सहस्रकृत्वोयत् किञ्चित् सर्व्वमित्यथेमां सन्ध्यां नापास्ते नाचष्टे न स जयति । ये तूपासते श्रोत्रियाभवन्तीत्युपनीताश्छेदनभेदन
*
वक्ष्यामः, — इति सो० पाठः ।
+ उपविश्येोपस्पृश्य ततः, इति व० ।
+ पूर्व्व/मोङ्कार,—इति ষা० ।
$ प्रतिप्रणवाद्याः -- इति य० ।
|| चीन, - इति य० ।
ना महाव्याहृतिभिस्तिभिरन्ते वा गायत्रा वा, दूति मा० ।
** प्रक्षिपेत, इति का० ।
++ साविचुप्रपस्थानम्, इति व० ।
ff अथ य इमां सन्ध्यां नोपास्ते न म जयति इति य० ।
For Private and Personal Use Only

Page Navigation
1 ... 594 595 596 597 598 599 600 601 602 603 604 605 606