Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 595
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्धकल्पपरिशिष्टम् । ऋतोयजूभूषि सामानि त्रैविद्यं तत्र तिष्ठति ॥ ऋभिस्तु पितरः प्रीतायजुर्भिस्तु पितामहाः । सामभिः प्रपितामहास्तस्मात्तं तच भोजयेत् ॥ एकस्तु ब्राह्मणः श्राद्धे खल्पन्तु प्रकृतं भवेत् । त्रयस्तु पितरः प्रोक्ताः कथं चानन्ति ते चयः ? | उरसि पितमु वामपार्श्वे पितामहाः । प्रपितामहादक्षिणतः पृष्ठतः पिण्डकाः ॥ लेपभाजश्चतुर्थाद्याः पिचाद्याः पिण्डभागिनः । पिण्डदः सप्तमस्तेषां सा तृप्तिः साप्तपौरूषी ॥ टेत पृथिवीं कृत्स्नां सशैलवनकाननाम् । लभेत यदि पिच साम्रामक्षर चिन्तकं साम्ना मक्षरचिन्तकम् ॥ इति श्राद्धकल्पपरिशिष्टं समाप्तम् ॥ ० ॥ For Private and Personal Use Only १०७७

Loading...

Page Navigation
1 ... 593 594 595 596 597 598 599 600 601 602 603 604 605 606