Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 592
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir याडकल्पः । [८ का.] वाष्पप्रपूरः परितः प्रसर्पन् वपुर्विभोः लावयतेस्म यस्य ।। तस्मादजनि योविप्रश्चन्द्रकान्तोमहात्मनः । वसता कैकयेष्वेतत् तेन भाव्यं विनिर्मितम् ॥ व्योमाम्वरचन्द्रे शकवर्षे मिथुनमुपगते सूर्ये । परिपूर्णतामगच्छत् कृतिरेषा चन्द्रकान्तस्य ।। प्रीयतां तदनया हरिः स्वयं धर्मकर्मनिवहैर्यज्यते । अप्यबद्धवहुला सरस्वती तस्य काममखिलात्मनः स्तुतिः ।। साधवाऽन्यगुणलेशहर्षिताः शोधयन्तु खलु वीक्षितैरिदम् । जातरूपरमभावितं ह्ययो जातरूपमिव लक्ष्यते जनः ।। स्खलितमिह यदामीदुद्धिदोषैर्मदीयेस्तदमलमतिमभिः शोधनीयं कृपाभिः । न खलु कथमपि स्यात् सत्पथस्याध्वनीनः स्खलितगतिरकस्माद्दाच्यएषोऽनकम्पाः ।। "धर्मस्य तत्वं निहितं गुहायाम्"इत्थं यदि स्पष्टवचोमुनीनाम् । तदाऽल्पवागबुद्धिबलोऽल्पदर्शी काहं बुधास्तत् खलु चिन्तयध्वम्॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606