Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
१०७२
www.kobatirth.org
इति ।
ननु,
श्राद्धकल्पः ।
Acharya Shri Kailassagarsuri Gyanmandir
शौचं तस्य कर्त्तव्यं कर्त्तव्या चोदकक्रिया" |
इति । तथा गौतमः । " प्रायोनाशकशस्त्राग्निविषोदकोद्बन्धनप्रपतनैश्वेच्छताम् ” – इति । श्रात्मघातिनोऽपि विशेषमाह वृद्धगार्ग्यः ।
-
“वृद्धः शौचस्मृतेर्लुतः प्रत्याख्यातभिषक्क्रियः । श्रात्मानं घातयेद्यस्तु जलाग्न्यनशनादिभिः । तस्य रामाशौचं द्वितीये त्वस्थिमञ्चयः । art हृदकं कृत्वा चतुर्थे श्राद्धमिष्यते” ।
"ब्राह्मणादिहते ताते पतिते मङ्गवर्जिते । व्युत्क्रमाच्च मृते देयं येभ्यएव ददात्यसौ ” ।
[ ८ का. ]
इति च्छन्दोगपरिशिष्टवचनात् ब्राह्मणादिहतस्य श्राद्धानईत्वमवगम्यते । नैष दोषः । एतस्यापि बुद्धिपूर्वक विषयत्वात् । श्रथ वा । ब्राह्मणादिहतानां सामान्यतः श्राद्धाभावेऽपि चतुर्दश्यां श्राद्धं वचनबलाद्भविष्यति, इति न किञ्चिदनुचितम् ॥ १६ ॥
-
अमावस्यायाः सर्व्वमित्यमावस्यायाः सर्व्वमिति
॥ १७ ॥
श्रमावस्यायां श्राद्धकर्त्तुः सर्व्वं पूर्वेकं फलं भवति । कथं पुनज्ञायते पूर्वोक्तमेव सर्व्वं न त्वन्यदपि - इति । “सर्व्वत्वमाधिकारिकम्” - इति सिद्धान्तादित्यवेहि । तथा मनुः ।
"पचत्यादिविनिर्दिष्टान् विपुलान् मनसः प्रियान् । श्राद्धदः पञ्चदश्यान्तु सर्व्वान् कामान् समश्रुते” ।
For Private and Personal Use Only

Page Navigation
1 ... 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606