Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 589
________________ Shri Mahavir Jain Aradhana Kendra [ ८ का. ] www.kobatirth.org श्राद्धकल्पः । Acharya Shri Kailassagarsuri Gyanmandir युवानस्तच म्रियन्ते ॥ १५ ॥ तत्र चयोदश्यां श्राद्धं कुर्व्वीणस्य युवानो म्रियन्ते, - इत्ययमेकादोषः । तदेतद्दोषसहिष्णुज्ञातिश्रेष्ठ्यादिफलमर्थयमानस्तचाधिक्रियते इति लिष्यते । महायशास्त्वाह, – 'एतद्दोषपरिहारार्थं पिण्डरहितमत्र श्राद्धं कर्त्तव्यम्' - इति ॥ १५ ॥ शस्त्रचतस्य चतुर्दश्याम् ॥ १६ ॥ शस्त्रेण हतस्य श्राद्धं चतुर्दश्यां कर्त्तव्यम् । स्मरन्ति च । "शस्त्रेण तु हताये वै तेषां दद्याच्चतुर्दशीम्” । इति । फलञ्चात्र शस्त्रहतस्य तृप्तिरेवेति मन्तव्यम् । " पचिदशता ये च दंष्ट्रिटङ्गिनरैईताः । पतनानशनप्रायैरुद्रन्धाशनिबन्धनैः । १०७१ मृता जलप्रवेशेन ते वै शस्त्रचताः स्मृताः” । इत्युक्रलक्षणे वा शस्त्रहतोद्रष्टव्यः । तथाच मरीचिः । "विषशस्त्रश्वापदाहि तिर्य्यग्ब्राह्मणघातिनाम् । चतुर्दश्यां क्रिया कार्य्य श्रन्येषान्तु विगर्हिता” | इति । न च " शस्त्रवितानाञ्च श्टङ्गिदं सिरीसृपैः । श्रात्मनस्त्यागिनाञ्चैव श्राद्धमेषां न कारयेत्” । इति च्छागलेयवचनात् शस्त्रादिहतानां श्राद्धमेव नास्ति इति वाच्यम् । बुद्धिपूर्वकटतानामेव तथात्वात् । प्रमादहतानान्तु श्राद्धमस्त्येव । तथाचाङ्गिराः । “श्रथ कश्चित् प्रमादेन म्रियतेऽदकादिभिः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606