Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 587
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्राद्धकल्पः । मी काण्डिका । अथ काम्यानां तिथयः ॥ १ ॥ अथेदानीं काम्यानां फलानां श्राद्धानां वा तिथयोवच्यन्ते इति शेषः ॥ १ ॥ Acharya Shri Kailassagarsuri Gyanmandir पुचोऽभिरुपः प्रतिपदि ॥ २ ॥ प्रतिपदि श्राद्धकर्त्तुरभिरूपोविद्वान् रमणीयोवा, — "यत्र विद्या च वित्तञ्च सत्यं धर्मः शमोदमः । अभिरूपः सविज्ञेयः स्वाश्रमे योव्यवस्थितः” । इत्युक्तलक्षणो वा, पुत्रेोभवति ॥ २ ॥ तृतीयायां स्त्रीजन्मा ॥ ३ ॥ तृतीयायां श्राद्धं कुर्व्वन् पुरुषः स्त्रीजन्मा भवति । स्त्रीणां जन्म यस्मात् सेोऽयं स्त्रीजन्मा । स्वापत्यजनकदूत्यर्थः ॥ ३ ॥ क्षुद्रपशवोऽजादयः ।। ५ ॥ श्रश्वास्तृतीयायाम् ॥ ४ ॥ तृतीयायां श्राद्धकर्त्तुरश्वाभवन्ति । केचिदश्वाइति न पठन्ति । तोयायामपि क्षुद्रपशवः फलमितिवदन्ति च ॥ ४ ॥ चतुर्थ्यां क्षुद्रपशवः ॥ ५ ॥ पञ्चम्यां पुचभागी ॥ ६ ॥ पुत्रभागी पुत्रवाम् । “पुत्राः पञ्चम्याम्” – इति पाठे, व्यक्तोऽर्थः ॥ ६ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606