Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
इत्युक्रलक्षणानि ॥ १२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
१०६६
श्रथेदानों ब्राह्मणविशेषाश्रभिधीयन्तेऽक्षयत्वप्तिहेतवः, -
मन्त्राध्यायिनः ॥ ८ ॥
मन्त्रब्राह्मणात्मकस्य वेदस्य मध्यात् मन्त्रभागमात्रं ये श्रधीयते ते
मन्त्राध्यायिनः ॥ ८ ॥
श्राद्धकल्पः ।
[ ७ का. ]
पूताः ॥ १० ॥
पूताः पविचाः श्रुत्युक्ताचारादिभिरित्यर्थः । श्रथवा । मन्त्राणामध्ययनमकुर्व्वीणाश्रपि वेदव्रतानुष्ठानं ये कृतवन्तः, तदमे पूताः ॥ १० ॥ शाखाध्यायी ॥ ११ ॥
वीर्या शाखां मन्त्रत्राह्मणात्मिकां योऽधीते, स खल्वयं शाखाध्यायी ॥ ११ ॥ षड़ङ्गवित् ॥ १२ ॥
षड़ङ्गानि योवेत्ति सेोयं षड़ङ्गवित्। तेषां मध्यादेकमपि योवेत्ति, सोऽपि - इति महायशाः । श्रङ्गानि च -
“शिक्षा कल्पोव्याकरणं निरुतं ज्योतिषाञ्चितिः ।
छन्दसां विचितिश्चैव षड़ङ्गो वेदद्दय्यते” ।
ज्येष्ठसामगः ॥ १३ ॥
ज्येष्ठसामान्यारण्य गीयन्ते । तानि योगायति, सेोऽयं ज्येष्ठसामगः । ज्येष्ठसामग्रतं येन चीर्णं सेाऽपि - इति महायशाः ।। ९३ ।। अपि गायचीसारमाचः ॥ १४ ॥
अपिर्भिन्नक्रमे । गायत्रीसारमात्रः - इति व्यत्यासेन प्रयुङ्क्ते । गायश्रीमाचसारोऽपि - इत्यर्थः । स्मरन्ति च ।
For Private and Personal Use Only

Page Navigation
1 ... 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606