Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 583
________________ Shri Mahavir Jain Aradhana Kendra [ ७ का. ] www.kobatirth.org इति ॥ ७ ॥ श्राद्धकल्पः । Acharya Shri Kailassagarsuri Gyanmandir वर्षासु मघाश्राद्धम् ॥ ७ ॥ ऋजुरचरार्थ: । 'वर्षासु श्राद्धम्' - इति पाठे, वर्षासु सर्व्वचैव श्राद्धमचयतिहेतुरिति मन्तव्यम् । तथा च विष्णुधर्मोत्तरे । "उत्तरात्त्वयनात् श्राद्धे श्रेष्ठं स्याद्दक्षिणायनम् । चातुर्मास्यञ्च तत्रापि प्रसुते केशवे हितम्” । हस्तिच्छायायाच्च ॥ ८॥ श्राद्धमित्यनुषज्यते । हस्तिच्छाया च कुञ्जरस्य च्छाया, बहुप्रकारपारिभाषिक्यपि स्मृतिषूपदिष्टा । कुञ्जरस्य च्छाया तावत्" हस्तिच्छायासु विधिवत् कर्णव्यजनवीजितम्” । इति भारते । पारिभाषिकी खल्वपि । प्रचेताः । "सू हस्तस्थिते या तु मघायुक्ता चयोदशी । तिथि श्रावणी या तु सा च्छाया कुञ्जरस्य च” । इति । यमः । हंसे करस्थिते या तु श्रमावस्था करान्विता सा ज्ञेया कुञ्जरच्छाया इति बौधायनी श्रुतिः” । इति । वायुपुराणे । " वनस्पतिगते सेामे या च्छाया प्रामुखी भवेत् । गजच्छाया तु सा प्रोक्ता तस्यां श्राद्धं प्रकल्पयेत्” । इति । ब्रह्मपुराणे । “मैंहिकेयेोयदा भानुं ग्रमते पर्व्वसन्धिषु । गजच्छाया तु सा प्रोक्ता तस्यां श्राद्धं प्रकल्पयेत्” इति । एवमादिकमनुसन्धेयम् ॥ ८ ॥ १०६५ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606