Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 582
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राइकल्पः। सप्तमी काण्डिका। अथाक्षय्यतृप्तीः॥१॥ वक्ष्यामः ॥ १ ॥ खड्गः ॥२॥ खड्गारण्यः पश्य विशेषः। सोयमक्षय्यटप्तिहेतुः पितृणाम् । एवमग्रेऽपि ॥ २ ॥ कालशाकम् ॥३॥ प्रसिद्धमेतत् । कालशाकः, इति पाठेऽपि नाभिद्यते ॥ ३ ॥ लोहितच्छागः ॥ ४॥ रक्तवर्णच्छागः । “च्छागोवा सर्वलोहितः” इति च स्मृत्यन्तरम् ॥४॥ मधु ॥५॥ मधु चौद्रं माध्वीकभित्यनान्तरम् ॥ ५ ॥ महाशल्कः ॥६॥ महाशल्कोमस्यविशेषः । मच रोहितादिरिति वाचस्पतिमिश्रः । रोहितमत्स्यः, इत्यपरे । तथा च ब्राझेर पुराणे। "रोहितामिषमुत्पन्नं दत्त्वा तु स्वकुलोद्भवाः । अनन्तां विप्र ! यच्छन्ति हप्तिं गौरीसुतस्तथा" । इति। "एकशल्कोऽर्द्धचन्द्रश्च ललाटे खड्गसंयुतः । शशक्लवर्णश्च योमत्स्योमहाशल्कः मउच्यते”। इति पुलस्त्यवचनोक्तस्तु युक्तः ॥ ६ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606