Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राइकल्पः। सप्तमी काण्डिका।
अथाक्षय्यतृप्तीः॥१॥ वक्ष्यामः ॥ १ ॥
खड्गः ॥२॥ खड्गारण्यः पश्य विशेषः। सोयमक्षय्यटप्तिहेतुः पितृणाम् । एवमग्रेऽपि ॥ २ ॥
कालशाकम् ॥३॥ प्रसिद्धमेतत् । कालशाकः, इति पाठेऽपि नाभिद्यते ॥ ३ ॥
लोहितच्छागः ॥ ४॥ रक्तवर्णच्छागः । “च्छागोवा सर्वलोहितः” इति च स्मृत्यन्तरम् ॥४॥
मधु ॥५॥ मधु चौद्रं माध्वीकभित्यनान्तरम् ॥ ५ ॥
महाशल्कः ॥६॥ महाशल्कोमस्यविशेषः । मच रोहितादिरिति वाचस्पतिमिश्रः । रोहितमत्स्यः, इत्यपरे । तथा च ब्राझेर पुराणे।
"रोहितामिषमुत्पन्नं दत्त्वा तु स्वकुलोद्भवाः ।
अनन्तां विप्र ! यच्छन्ति हप्तिं गौरीसुतस्तथा" । इति।
"एकशल्कोऽर्द्धचन्द्रश्च ललाटे खड्गसंयुतः ।
शशक्लवर्णश्च योमत्स्योमहाशल्कः मउच्यते”। इति पुलस्त्यवचनोक्तस्तु युक्तः ॥ ६ ॥
For Private and Personal Use Only

Page Navigation
1 ... 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606