Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 580
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १०६२ [ ६ का. ] षाम्' इति संवन्धलक्षणा षष्ठी । तानि खल्वेतानि मांसानि कुतश्चित् क्रीत्वा वा, लब्धा वा, अथ वा स्वयंम्टतानामात्य, पचेत्, - गृह्येोक्तप्रकारेण चरुपाकविधिना ॥ ७ ॥ Acharya Shri Kailassagarsuri Gyanmandir श्राद्धकल्पः । श्रथेदानीं येन पदार्थेन यावन्तं कालं पितरस्तृप्यन्ति, तदुच्यते,— मासदयं मत्स्यैः ॥ ८॥ तृप्तिः ॥ १२ ॥ मत्स्यैः पाठीनादिभिर्मासदयं पितॄणां तृप्तिर्भवति ॥ ८ ॥ मासचयं हारिणेन मृगमांसेन ॥ ८ ॥ मृगः पशुरित्यनर्थान्तरम् । मृगस्य पशोमांसेन मामत्रयं तृप्तिः । तदेव मांसं विशिनष्टि । हारिणेन हरिणसंवन्धिना पशुमांसेन । 'हरिणम्मृगमांसेन,' - इति पाठेपि, सामान्यवचनाम्मृगशब्दोविशेषवाचिना हरिणशब्देन विशिष्यते, — इति सएवार्थेभवति ॥ ८ ॥ चतुरः शाकुनेन ॥ १० ॥ वप्तिरित्येव ॥ १३ ॥ चतुरोमासान् तृप्तिः शाकुनेन मांसेन । शकुनः पचीत्यनर्थान्तरम् । सच कपिञ्जललावकादिः ॥ १० ॥ पञ्च रौरवेण ॥ ११॥ रौरवेण मांसेन पञ्च मासान् तृप्तिः । एवमुत्तरचापि । रुरुर्मृगवि शेषः ॥ ११ ॥ षट् छागेन ॥ १२ ॥ सप्त कैाण ॥ १३ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606