Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१०६२
[ ६ का. ]
षाम्' इति संवन्धलक्षणा षष्ठी । तानि खल्वेतानि मांसानि कुतश्चित् क्रीत्वा वा, लब्धा वा, अथ वा स्वयंम्टतानामात्य, पचेत्, - गृह्येोक्तप्रकारेण चरुपाकविधिना ॥ ७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्पः ।
श्रथेदानीं येन पदार्थेन यावन्तं कालं पितरस्तृप्यन्ति, तदुच्यते,— मासदयं मत्स्यैः ॥ ८॥
तृप्तिः ॥ १२ ॥
मत्स्यैः पाठीनादिभिर्मासदयं पितॄणां तृप्तिर्भवति ॥ ८ ॥ मासचयं हारिणेन मृगमांसेन ॥ ८ ॥
मृगः पशुरित्यनर्थान्तरम् । मृगस्य पशोमांसेन मामत्रयं तृप्तिः । तदेव मांसं विशिनष्टि । हारिणेन हरिणसंवन्धिना पशुमांसेन । 'हरिणम्मृगमांसेन,' - इति पाठेपि, सामान्यवचनाम्मृगशब्दोविशेषवाचिना हरिणशब्देन विशिष्यते, — इति सएवार्थेभवति ॥ ८ ॥ चतुरः शाकुनेन ॥ १० ॥
वप्तिरित्येव ॥ १३ ॥
चतुरोमासान् तृप्तिः शाकुनेन मांसेन । शकुनः पचीत्यनर्थान्तरम् । सच कपिञ्जललावकादिः ॥ १० ॥
पञ्च रौरवेण ॥ ११॥
रौरवेण मांसेन पञ्च मासान् तृप्तिः । एवमुत्तरचापि । रुरुर्मृगवि
शेषः ॥ ११ ॥
षट् छागेन ॥ १२ ॥
सप्त कैाण ॥ १३ ॥
For Private and Personal Use Only

Page Navigation
1 ... 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606