Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 579
________________ Shri Mahavir Jain Aradhana Kendra [ [ का. ] www.kobatirth.org श्राद्धकल्पः Acharya Shri Kailassagarsuri Gyanmandir १०६१ इत्येवमादिभिस्तन्त्रान्तरोक्तैरेव । अद्भिर्जलेन वा । श्रयमप्यनुकल्प एव । तथा च ब्राह्म पुराणे । “पयोमूलफलैः शाकैः कृष्णपक्षे च सर्व्वदा । पराधीनः प्रवासी च निर्धनावाऽपि मानवः । मनसा भावरद्धेन श्राद्धे दद्यात्तिलोदकम् ” । इति। अपरे पुनरेतदविद्वांसेोवच्यमाणेनेात्तरशब्देन मूलादीनां ग्रहणं वर्णयन्ताभाषन्ते, - 'मूलादयोऽपि पदार्थाः सहैवान्नेन तर्पयन्ति - इति ॥ ४ ॥ सहान्नेनेात्तरास्तर्पयन्ति ॥ ५ ॥ उत्तराः–वक्ष्यमाणाश्छागादयः पदार्थः, अन्नेन सहिताः सन्तस्तृप्तिं जनयन्ति, न केवलाः ॥ ५ ॥ तर उत्तराः पदार्थ श्रभिधीयन्ते, - श्राकाण्डिकापरिसमाप्तेः, छागोतमेषा श्रलभ्याः ॥ ६ ॥ उस्रोतृषोवलीवर्द्धदूत्यनर्थान्तरम् । प्रसिद्धावन्यैौ । ते खल्विमे च्छागोस्रमेषोत्रालभ्याः सन्तस्तर्पयन्ति, नत्वन्यथा । श्रालम्भश्चामीषां ग्टह्योऋविधिना करणीयः ॥ ६ ॥ शेषाणि क्रीत्वा लब्धा वा स्वयंमृतानां वा हृत्य पचेत् ॥ ७ ॥ शेषाणि छागादिभ्योऽन्यानि वच्यमाणानि मांसानीत्यर्थः । " शेषाणीतरेषाम् " - इति पाठे, शेषाणि छागादिभ्योऽन्यानि इतरेषां मत्स्यादीनां मांसानि - इति पूर्वी एवार्थः । इतरेषां क्रीत्वा लब्धा वा - इति वा वर्णनीयम् । यदा क्रयलाभाभ्यां संबन्धः, तदा 'इतरे - For Private and Personal Use Only

Loading...

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606