Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 565
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४ का.] श्राद्धकल्पः। १०४७ तेषां विशेषोनान्दीमुखत्वमनेन विधीयते, इति वक्रव्यं भवति । तदेवं नान्दीमुखविशेषणवन्तः पितर देवताभवन्ति, इति न किमपि विरोत्स्यते । कथं पराचीनमुद्दिश्य प्राचीनस्य विधिरिति चेत् । किं क्रियतां, यत्र प्राचीनमुद्दिश्य पराचीनस्य विधिर्न सम्भवति। न चैवमत्रैव केवलं भवति । "मधुरः सुधावदधरः" इत्यादी बहुत्र तदुपलम्भात् । किं भवति प्रयोजनं व्यत्यस्योपदेशस्य ? । नान्दीमुखपदस्य पित्रादिपदात् पूर्व प्रयोगप्रज्ञापनमिति ब्रूमः । तस्मात्,'नान्दीमुखाः पितरः'-इत्यनेन वृद्धप्रपितामहादीनामत्र देवतात्वम् , खधावाचने पित्रादिपदमेव वृद्धवप्रपितामहादिवोधकम् , इत्यसङ्गतं वचनम्। 'पिढभ्यः पितामहेभ्यः' इत्यादिस्पष्टार्थपराणां वाक्यानामन्यार्थपरत्ववर्णनस्यानुचितत्वाच्च । तथा कात्यायनः । "खपिटभ्यः पिता दद्यात् सुतसंस्कारकर्मसु । पिण्डानोदहनात्तेषां तस्याभावे तु तत्क्रमात्” । इति 'खपिलभ्यः-इति ब्रुवाण: पित्रादीनामेवात्र देवतात्वं ज्ञापयति । "खपदस्य प्रपितामह-पित्रादिव्यावर्तकतयैव सार्थकत्वात्" इति नारायणोपाध्यायाः। यत्पुनर्ब्रह्मपुराणोयं वचनम्, "पिता पितामहश्चैव तथैव प्रपितामहः । त्रयोह्यश्रुमुखा ते पितरः परिकीर्तिताः । तेभ्यः पूर्वतराये च प्रजावन्तः सुखोचिताः । ते तु नान्दीमुखाः, नान्दी-समृद्धिरितिकथ्यते । कर्मण्यथाभ्युदयिके मङ्गल्यवति शेभने । जन्मन्यथोपनयने विवाहे पुत्रकस्य च । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606