Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 576
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०५० श्राद्धकल्पः [५ का.] "अपात्रोपहता पङ्क्तिः पाव्यते यैईिजोत्तमैः । तान् निबोधत कार्नेन ब्राह्यणान् पङ्क्तिपावनान्” । इति । ये पुनस्तानपि पतिपावनान् पुनन्ति, ते खल्विमे पत्रिपावनपावनाउच्यन्ते । 'इति' उदाहरन्तीतिगतेन संबन्धः ॥ ७॥ वागीश्वरायाज्ञिकश्च पङक्तिपावनपावनः, इति __ च ॥८॥ वाचामीश्वरः-संस्कृतां वाचं यः प्रयुक्त महाभिप्रेयते। तस्याः प्रयोगे ह्यभ्युदयमामनन्ति । “एकः शब्दः सुप्रयुक्तः सम्यक्ज्ञातः खर्गे लोके च कामधुगभवति”-दूति। 'यश्च व्याकुरुते शब्दान्'इत्यत्र ज्ञानमात्र विवक्षितम् । तदपि खल्वभ्युदयहेतुरितियोरुपादानम् । एतद्दा वचनं ज्ञानमात्रमभिप्रेत्य, प्रयोगञ्चाभिप्रेत्यान्यवर्णनीयम् । अथवा । 'यश्च व्याकुरुते शब्दान',-इति वैयाकरणपरं वचनम् । यस्त्ववैयाकरणेऽपि संस्कृतां वाचं जानाति प्रयुत वा, सायं वागीश्वरः। याज्ञिकोयज्ञानुष्ठाता। सखल्वयं पति-पावनपावन इति पूर्ववदर्थः । 'इति च' उदाहरन्तीति गतेनाभिसंवन्धः । केचिदेतत् सूत्रं न पठन्ति । महायशःप्रभृतिभिस्तु पठितं व्याख्यातञ्च ॥ ८॥ नियाज्यानामभावेऽप्येकं वेदविदं पक्तिमूर्द्धनि नियुञ्जयात् काममितरान् ॥६॥ ये ब्राह्मणाः श्राद्धे नियोज्यतयाऽभिहिताः, यावद्भिब्राह्मणैः प्रयोजनं यदि तावन्तस्तथाविधान प्राप्यन्ते, तदाऽपि वेदविदमेकं ब्राह्मणं For Private and Personal Use Only

Loading...

Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606