Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 575
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्धकल्पः। [५ का.] १०५७ आवाहनादिवज वाग्यतः ॥ ४॥ श्रावाहनादिप्रश्नप्रत्युत्तरादीन् विहाय, वाग्यतोनियमितवचनः। 'स्यात्' इति पूर्वस्मादनुवर्त्तते ॥ ४ ॥ ओपस्पर्शनात् ॥ ५॥ पाउपस्पर्शनात् श्रोपस्पर्शनात्। उपस्पर्शनं प्राचमनमित्यनर्थान्तरम् । श्राउपस्पर्शनात् आचमनपर्यन्तम्,-"प्राचान्तेषूदकम्” इत्यादिसूत्रो पात्तब्राह्मणाचमनपर्यन्तमित्येतत् । 'वाग्यतोपस्पर्शनात्' इति सूत्रपाठे विसर्गलोपे सन्धिराद्रष्टव्यः । - ते खल्चमी नियमाभोरपि भवन्ति। अविशेषेणाभिधानात् । कात्यायनोऽप्येतत् सर्वमुपदिश्य, "आमन्त्रिताश्चैवम्” इति सूत्रयन्नेतदेवाह ॥ ५ ॥ अपिचाचोदाहरन्ति ॥ ६॥ अपिचात्रैतस्मिन् कर्मणि ब्राह्मणप्रसंशामुखेन कतिचिद्धोधमानुदाहरन्याचार्याः ॥ ६ ॥ यश्च व्याकुरुते शब्दान् यश्च मीमासतेऽध्वरम । सामस्वरविधिन्नश्च पंक्तिपावनपावनाः,-इति ॥७॥ यः शब्दान् व्याकुरुते मवैयाकरणः, यश्चाध्वरं यज्ञं मीमांसते सोऽयं मीमांसकः, साम्नः स्वराणं-क्रुष्टादीनां विधिं योजानाति स मामखरविधिज्ञश्चैते पतिपावनपावनाः । ये खल्वपात्रोपहतां पति पुनन्ति त दुमे पतिपावनाभण्यन्ते । स्मरन्ति च । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606