Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 574
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्धकल्पः। पञ्चमी काण्डिका । अथ धमाः। अथेदानीमस्मिन् कर्मणि यजमानस्य भोक्तश्च यथासम्भवं धाःनियमाः, वर्तिव्यन्ते, इति सूत्रशेषः ॥ १ ॥ तदहस्तत्परः शुचिरक्रोधनोऽत्वरिताऽप्रमत्तः सत्यवादी स्यात् ॥ २॥ यस्मिनहनिश्राद्धं भवति, तदहस्तस्मिन्नहनि । तत्परः तदाचरण चतुरः । चिः वाह्याभ्यन्तरीचवान् । वाह्यं शौचं स्नानादि, श्राभ्यन्तरं मनःप्रसादादि। अक्रोधनः-यः क्रोधं करोति, स क्रोधनः, स न भवतीत्यक्रोधनः। अत्वरितः, त्वरा संजाता यस्य मोऽयं वरितः, म न भवतीत्यत्वरितः । अप्रमत्तः प्रमादरहितः। प्रमादोऽनवधानतेत्यनर्थान्तरम् । सत्यवादी, सत्यं वदितुं शीलं यस्य, स भण्यते । 'स्थात्,' इति सर्वत्र संबन्धनीयम् ॥ २ ॥ अध्वमैथुनश्रमस्वाध्यायान् वर्जयेत् ॥ ३॥ तदहरित्येव । श्रध्वनावर्जनमध्वगमनाभावः । खाध्यायोवेदाध्ययनम् ॥ ३॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606