Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 571
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [8 का. श्राद्धकल्पः। १०५३ इति कात्यायनोकाएव मातरः पूजितव्याभवन्ति । एतदविद्वांसएव वडचण्टापरिशिष्टाकानां माढणं पूजनं वदन्ति । तदेतद्वचनं परिशिष्टग्रन्थेषु दृश्यते। मदनपारिजातादावपि कात्यायनीयमिति कृत्वैवैतलिखितम्। परन्तु, "गणेशेनाधिकाः” इत्यर्द्धं तत्र नास्ति । तस्मात् , तदुक्तमात्र पजावत् तदुक्तपिण्डइयमप्यस्माकं न भवति । तथा भविष्ये। "पिण्डनिर्वपणं कुन्निवा कुर्यादिचक्षणः । वृद्धिश्राद्धे महावाहो ! कुलधर्माद्यवेक्ष्य तु" । इति । "पिण्डनिळपणमित्युपलक्षणम्, अतोयत्कुले यावती इतिकर्त्तव्यता वृद्धिश्राद्धे तावत्येव कर्त्तव्या, नाधिका” इति मदनपारिजातः। गोभिलादयः खल्वस्माकं कुलधीपदेशगुरवः, इत्यवोचाम। गौड़ास्तु प्रत्येकमग्रंपात्रादिकं किञ्चित् युग्मं पिण्डादिकञ्च किञ्चिदयुग्ममित्यर्द्धजरतीयं कुर्वन्ति ॥ १० ॥ एवन्तावत् सर्वोऽपि श्राद्धविधिरभिहितः। तत्र विशेषाभिधित्मयोत्तरोग्रन्थः प्रववृते, श्राडान्वितः श्राद्धं कुर्वीत ॥ ११ ॥ श्रद्धा, "प्रत्ययो धर्मकार्येषु सदा श्रद्धेत्युदाहृता"। इत्युनलक्षण । तया अन्वितायुक्तः सन् श्राद्धं कुर्चीत । न लोकाचारमात्रबुड्या । न च नास्तिक्यमाश्रित्य न कुर्वीत । स्मरन्ति च । "उच्छास्त्रवर्त्तिनोये च पापोपहतबुद्धयः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606