Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 569
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 8 का.] श्रादकल्पः। १०५१ दिकम् प्रयोगमभ्युपगच्छन्नपि, अस्तु खधेतिवत् अस्तु प्रीयन्तामिति प्रत्युत्तरं नाभ्युपगच्छति, किन्तु प्रीयन्तामित्येतावन्मात्रम् । तदत्र भवन्तोभूमिदेवाः प्रमाणम् ॥ ८ ॥ न स्वधां प्रयुञ्जीत ॥ १० ॥ ऋजुरक्षरार्थः । सोऽयं चोदकप्राप्तस्वधानिषेधः । किं पुनरत्र त्यागवाक्यादी प्रयोक्तव्यं भवति?। 'स्वाहा'-इति ब्रूमः। कथम् ? । स्वाहाच्यतामित्यत्र खधापदस्थाने वाहापददर्शनात् खधानिषेधे सर्वत्रैव वाहेत्येतदागच्छति हृदयम् । आगच्छति चेत्, न सुतरामुत्स्रष्टव्यम्। स्वाहाशब्दः खल्वसौ वधाशब्दस्याने प्रयुक्तः मर्च तत् प्रयोजनमभिनिवर्त्तयति। अभिनिवर्त्तयति चेत्, नूनमन्यत्राप्यभिनिवर्तयिष्यति । न च शब्दान्तरप्रयोगे प्रमाणं पश्यामः । रघुनन्दनस्वेतदबुद्धा, श्राद्धे स्वाहाशब्दप्रयोगे प्रमाणं नास्ति,-इत्याह! । यदपि, "मदा परिचरेनत्या पिढनप्यत्र देववत्"। इति च्छन्दोगपरिशिष्टवचनात् देवपक्षीयं नमएवायाति, इत्युक्तम् । तदप्ययुक्तम्। देववत्परिचरणमात्राभिधानेन मन्त्रस्य तदीयस्थाप्राप्तेः। इतरथा श्रावाइनादावण्यत्र देवपक्षोक्तएव मन्त्रः स्यात्। न चैवमिय्यते अतएव, "निपातो न हि सव्यस्य जानुनोविद्यते क्वचित्” । इति पूर्वार्द्धन भव्यजानुपातनिषेधाद्दक्षिणजानुपातादिकमुत्तरार्द्धनाभिधत्ते । अपि च । एवमपि, For Private and Personal Use Only

Loading...

Page Navigation
1 ... 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606