Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 566
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०४ श्राहकल्पः। [४ का.] पिढन् नान्दीमुखान्नाम तर्पयेदिधिपूर्वकम्” । इति । यच्च मार्कण्डेयपुराणस्य, “ये स्युः पितामहादुई ते स्युनीन्दीमुखाइति" । इति। तदुभयमपि तत्तदुक्तप्रयोगविषयम् । अस्मच्छास्त्रविरोधेनैतविषयत्वासम्भवात् । अनयोस्तत्तत्प्रयोगविषयत्वादेव, एकत्र प्रपितामहादूद्धानाम्, अन्यत्र प्रपितामहमारभ्य नान्दीमुखमंज्ञाविधानमुपपद्यते । तदनेन, "वृद्धमुख्यास्तु पितरोवृद्धिश्राद्धेषु भुञ्जते”। इति स्मृतिरपि व्याख्याता। अस्मादचनात्,-पित्रादिष्वेव वृद्धशब्दप्रयोगः, इत्यहृदयव्याहृतम्। न ह्यत्र पित्रादीनां वृद्धसंज्ञा विधीयते । वृद्धमुख्यास्तु पिहननूद्य भोक्रत्वं तेषामुच्यते, इति। अनयैव दिशा "नान्दीमुखे विवाहे च प्रपितामहपर्वकम् । वाक्यमुच्चारयेद्विद्वानन्यत्र पिटपूर्वकम्” । इति वृद्धवशिष्ठादिवचनान्यपि व्याख्येयानि । रघुनन्दनस्वेतदजानानोव्याचष्टे,-'नान्दीमुखे पुचादिसमृद्धीनामादिभूते विवाहे । यस्त्वर्थः -अन्यत्रप्राप्तपित्रादिक्रमव्यवच्छेदाय'-इति। तदश्रद्धेयम् । हेमाद्रिस्तु, “नान्दीमुखानां श्राद्धन्तु कन्याराशिगते रवी । पौर्णमास्यान्तु कर्तव्यं वराहवचनं यथा" । इति प्रौष्ठपदीविषयएव वृद्धप्रपितामहादीनां देवतात्वमित्याह । तदमङ्गतम्। पूर्वोक्तब्रह्मपुराणे वृद्धप्रपितामहादीनां नान्दीमुखसंज्ञा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606