Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राडकाल्पः।
[३ का.]
पूणे संवत्सरे षण्मासे विपक्षे वा ॥१२॥ पूर्ण संवत्मरे मृततिथावेव । कथं ज्ञायते? ।
"पितुः मपिण्डीकरणं वार्षिके मृतवासरे"। . इत्युशनसातः । यच,
"ततः मपिण्डीकरणं वत्मरात् परतः स्थितम्" । इति भविष्यपुराणवचनम् । तत् , यस्यां तिथौ मृतस्तां तिथिमादाय वर्षगणनया बोध्यम्। प्राचार्य्यस्तु प्रायणतिथिमवधिंकृत्वा तत्परवर्तिनी तिथिमादाय वर्षगणनामभिप्रयन् 'पूर्णसंवत्सरे'-दूत्याह । एतदभिप्रायेणैव,
"पितुः पितृत्वप्राप्यर्थं पूर्ण संवत्सरे सुतः ।
ताहात् परतः कुर्यात् सपिण्डीकरणं बुधः । इति वचनमुपपद्यते । कथं नाम ?। मृताहात् मरणदिनात् परत:परां तिथिमादाय वर्षगणनया संवत्सरे पूर्ण सपिण्डीकरणम्-इति । शूलपाणिस्वमुमर्थमबुद्धा विरोधभिया वचनमेतदनाकरमाह।
षण्मासे, दूत्यपरः कालः एकवचनसंयोगादेकएवायं कालः । पूरणप्रत्ययश्चात्र लुप्तवत् द्रष्टव्यः । तेन षष्ठमासे इत्यर्थः सिद्धाभवति। अवापि मृततिथिरेवकालोबोद्धव्यः । त्रिपजे, इत्यन्यः कालः । अयमपिकालामृततिथिरेवावधार्यते । किं कारणम् ? । पूर्णसंवत्सरादिसाहचर्यादयमपि चान्द्रएवावगम्यते । गणना चास्य तहदेव प्रायणतिथिमवधिं कृत्वा तत्परवर्त्तिनी तिथिमारभ्य, इति। वाशब्दाविकल्यार्थः । अत्रच,
For Private and Personal Use Only

Page Navigation
1 ... 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606