Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्पः।
[३ का.]
षण्मासस्त्रिपक्षोद्धदिनञ्चेति । ते खल्विमे कालाः माग्निनिरग्निमाधारणा भवन्ति । वाक्याविशेषानवेगमात् ।।
अत्र च, सपिण्डीकरणस्थापकर्षविधानादेव तत्पूर्वमासिकानामप्यपकर्षः सिध्यति। अग्निषोमीये पणी प्रयाजस्थापकर्षविधानात् प्रयाजान्तकर्मकलापस्थापकर्षः, इति यथा। तथाचोकम् । “तदादि वाऽभिसंबन्धात्तदन्तमपकर्षे स्थात्" इति । तथा च,
“मपिण्डीकरणं यत्र समाकृष्टं समासिकम्” । इति स्मरन्ति । तथा गर्गः ।
"तस्यैवाकय्य कुर्वीत मासिकञ्च सपिण्डनम्” । इति । तथा चतुर्वर्गचिन्तामणी शान्यायनिः ।
"प्रेतश्राद्धानि शिष्टानि मपिण्डीकरणं तथा ।
अपकृय्यापि कुर्बोत कर्तुं नान्दीमुखं द्विजः" । इति मासिकानां मपिण्डीकरणस्य चापकर्षमुपदिशति । विज्ञानेश्वरस्वेतदविज्ञाय, मासिकानि सपिण्डनादूई स्वकालएव कार्याणि, अपकर्षस्खनुकल्पः, इत्याह । निषेधमप्याह गोभिलपरिशिष्टम् ।
__"श्राद्धानि षोड़शादत्त्वा नैव कुर्यात् मपिण्डनम्"। इति । गोभिलस्यैतदिति मदनपारिजातः । तथा लोगाक्षिः ।
"श्राद्धानि षोड़शापाद्य विदधीत सपिण्डनम्" । इति । श्राभ्यां यत् घोड़शश्राद्धेभ्यः परतः मपिण्डीकरणमुक्त, तत्
"बादशाहे त्रिपक्षे च षण्मासे मासिकाब्दिके । श्राद्धानि षोड़शैतानि संस्मृतानि मनीषिभिः"।
For Private and Personal Use Only

Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606