Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०३८
श्राद्धकल्पः ।
[३ का.]
एतेनैव पिण्डोव्याख्याताव्याख्यातः ॥ १७ ॥ एतेनार्थमिश्रणप्रकारेणेव पिण्डमिश्रणप्रकारोऽपि व्याख्यातोवेदितव्यः । एतदनेनोनं भवति । प्रेतपिण्डं त्रिधा विभज्य ये समाना इति मन्त्राभ्यां पिलपिण्डेषु मिश्रयेत्, इति । मन्त्रावृत्तिरुता। द्विवचनं प्रकरणसमाप्तिप्रज्ञापनार्थमादरार्थञ्च । तदत्र सपिण्डीकरणे बहुवक्तव्यमस्ति । तत्सर्वं छन्दोगपरिशिष्टादो जेयम् । ग्रन्थगौरवभयादुपारम्यतेऽस्माभिः । एतत्सूत्रान्तरम्,–“अतऊद्धं संवत्सरे संवत्सरे प्रेतायान्नं दद्यात् यस्मिन्नहनि प्रेतः स्यात्” इति सूत्रं रघुनन्दनः पठति । तदनाकरमित्युतम् ॥ १७॥
इति महामहोपाध्यायराधाकान्त सिद्धान्त वागीशभट्टाचार्यात्मजस्य श्रीचन्द्रकान्ततीलङ्कारभट्टाचार्य्यस्य कृतौ श्राद्धकल्यभाव्ये हतीया काण्डिका समाप्ता ॥
For Private and Personal Use Only

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606