Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२५
[३ का.]
श्राद्धकल्पः। "वृद्धिश्राद्धविहीनस्तु प्रेतश्राद्धानि यश्चरेत् ।
सश्राद्धी नरके घोरे पिटभिः सह मज्जति” । इत्यूशनोवचनात् संवत्सरमध्ये वृद्धिसम्भावनायामेव षण्मासत्रिपक्षकल्पाविति केचित् । नैतदस्माकं भवति । कस्मात् । यस्मादत्र भवान् सूत्रकारः 'पूर्ण संवत्सरे षण्मासे त्रिपचे वा'-दूति सूत्रयित्वा, 'यदहवा दृद्धिरापद्येत' इति विकल्येन पृथगेव सूत्रयति, ततोऽवगछामः-विनापि वृद्धिसम्भावनामेतौ कल्यौ भवतः, इति । सोऽयं तुल्यवद्धिकल्पः, पूर्ण संवत्सरे षण्मासे त्रिपक्षे वा कुर्यात् , यदहर्टद्धिरापद्येत तदा कुर्यादिति। कुतः?। उभयत्रैव वाशब्दोपादानात् ॥ १२॥
यदहा वृद्धिरापद्येत ॥ १३ ॥
वृद्धिरभ्युदयो मङ्गलमित्यनर्थान्तरम् । तच्च पूतीदन्यदभिधीयते । कथं ज्ञायते ? । “वृद्धिपूर्तेषु युग्मानाशयेत्” इति ग्टह्यसूत्रे तत्रैव वृद्धिपदप्रयोगात् । वृद्धिः पुरुषसंस्कारः, इति भट्टनारायणः । वृद्धिराशास्यमानं-पुंसवनादिकं कर्म इत्यपरे । यदहर्यस्मिन्नहनि वृद्धिरापद्येत ;-'गत्यर्थाः प्राप्त्यर्थाः ज्ञानार्थाः', इत्युक्तः, श्रा-सम्यक् ; अवश्यकर्त्तव्यतया उत्कटकाटिकतया च प्राप्येत ज्ञायेत-यस्मिन्नहनि श्रावश्यक वृद्धिप्राप्तिरुत्कटकोटिकतया सम्भाव्यते इत्यर्थः । सम्भावनायां लिङ् । 'तदहश्चत्वार्युदकपात्राणि', इति वक्ष्यमाणेन, तदहः मपिण्डीकरणमिति गतेन वा सम्बन्धः । तेन यस्मिन् दिने श्रावश्यकद्धरुत्कटकोटिका सम्भावना भवति, तदिने सपिण्डी
18
For Private and Personal Use Only

Page Navigation
1 ... 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606