Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 541
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१ का.] १०२३ इत्याश्वलायनवचनमपि बकृचमात्रविषयम् । तदवेकोद्दिष्टे मन्त्रस्योहापोहेषु अभिलापवाक्ये च बहु कक्रव्यमस्ति । ग्रन्थगौरवभयादुपारम्यते ॥ १० ॥ प्रकरणान्तरमाइ, अथ सपिण्डीकरणम् ॥ ११ ॥ वर्त्तिव्यते, इति सूत्रशेषः । समानः पिण्डायस्य, असौ सपिण्डः प्राप्तपिहलोकोभण्यते । तस्य हि पिण्ड: समानः साधारणोभवति । कथम् ? । सपिण्डीकरणात् परतः खल्वयं पार्वणभागी भवति । तत्र च पितामहादिभिः सममस्य पिण्डदानं भवति। तदानीञ्च यदस्मैदास्यते मात्रादीनामपि तत्र भाग इति। सायं पिण्डो न परमस्यैव । समानाहि म माचादीनां भवति । तेषामपि तत्र भोगस्याविशेषात्। पूर्वञ्च मपिण्डकरणात् न पितामहादिभिः समानोऽस्य पिण्डोभवति, न वा तत्रान्यस्य भोगदति । तस्मादमपिण्डस्य मपिण्डस्य करणं मपिण्डीकरणमिति कर्मणानामधेयम्। पार्वणमेकोद्दिष्टञ्चाभिधायेतस्याभिधानात् पावणेकादिष्टाभ्यामेतदिक्रियते, इत्यवगच्छामः । स्मरन्ति च । "श्राद्धदयमुपक्रम्य कुर्बीत सहपिण्डताम् । तयोः पार्वणवत् पूर्वमेकोद्दिष्टमथापरम्" । इति ॥ ११ ॥ अथास्य कालमाह For Private and Personal Use Only

Loading...

Page Navigation
1 ... 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606