Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३ का.]
श्राद्धकल्यः।
१०२७
न कुर्यात् सावकालानि आकृष्टेऽपि सपिण्ड ने। मपिण्डीकरणं यत्र समावष्टं समासिकम् ।
तत्राप्यन्दं न कुर्वीत यज्ञोदाव्रतानि च”। इति । यच्च,-"अनावश्यकस्येष्टापू देरपकर्षनिमित्तता नास्ति, पावश्यकनिमित्तेन त्वपकर्षे अनावश्यकमिष्टापूतादिकमपि वत्मरमध्ये कर्तुमर्हति"-दूति रघुनन्दनेनोकम् । तदुक्रवचनानवलोकनन ।
"महपिण्डक्रियां कृत्वा कुर्यादभ्युदयन्ततः ।
तथैव काम्यं यत् कर्म प्रथमादत्मरादृते" । इति तद्भुतलघुहारीतवचमविरोधश्च तस्यावर्जणीयः स्यात् । एवमपकर्षात् परमपि तदब्दे व्रतोदाहनिषेधात्तदर्थमप्यपको न कर्त्तव्यः । अनन्यगतेर्वचनात्। तस्मात् समयाद्भिवत् तदब्दे नैतयोः करणमिति। न च 'नकुर्यात् सावकाशानि'-इत्यभिधानात् निरवकाशप्रताराहार्थमपक भवत्विति वाच्यम् । तत्परवचनेन व्रतोद्याइयोनिरवकाशयोरपि निषेधावगतेः। अन्यथा तदनर्थकं स्यात् । परमार्थतस्तु यज्ञदानव्रतानां विशेषणतयैव सावकाशत्वस्योपादानात् व्रतोवाहप्रतिष्ठादेर्निरवकाशस्यापि निषेधः सिध्यति। पुनरुपादानञ्चामेयद्विरुक्तिवत् स्तुत्यर्थं भविष्यति। 'व्रताद्वाहप्रतिष्ठादि'-दूत्यत्र व्रतपदमुपनयनवताभिप्रायम्। उदाहसाहचर्यात् । 'यज्ञदान व्रतानि च'इत्यच व्रतपदन्त्वनन्तादिव्रतपरम् । यज्ञदानसाहचर्यात् । यच्च,
"व्रतबन्धात्मवादीनि व्रतस्योद्यापनानि च । विवाहादि भवेन्नैव मृते च सहमेधिनि ।
For Private and Personal Use Only

Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606