________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३ का.]
श्राद्धकल्यः।
१०२७
न कुर्यात् सावकालानि आकृष्टेऽपि सपिण्ड ने। मपिण्डीकरणं यत्र समावष्टं समासिकम् ।
तत्राप्यन्दं न कुर्वीत यज्ञोदाव्रतानि च”। इति । यच्च,-"अनावश्यकस्येष्टापू देरपकर्षनिमित्तता नास्ति, पावश्यकनिमित्तेन त्वपकर्षे अनावश्यकमिष्टापूतादिकमपि वत्मरमध्ये कर्तुमर्हति"-दूति रघुनन्दनेनोकम् । तदुक्रवचनानवलोकनन ।
"महपिण्डक्रियां कृत्वा कुर्यादभ्युदयन्ततः ।
तथैव काम्यं यत् कर्म प्रथमादत्मरादृते" । इति तद्भुतलघुहारीतवचमविरोधश्च तस्यावर्जणीयः स्यात् । एवमपकर्षात् परमपि तदब्दे व्रतोदाहनिषेधात्तदर्थमप्यपको न कर्त्तव्यः । अनन्यगतेर्वचनात्। तस्मात् समयाद्भिवत् तदब्दे नैतयोः करणमिति। न च 'नकुर्यात् सावकाशानि'-इत्यभिधानात् निरवकाशप्रताराहार्थमपक भवत्विति वाच्यम् । तत्परवचनेन व्रतोद्याइयोनिरवकाशयोरपि निषेधावगतेः। अन्यथा तदनर्थकं स्यात् । परमार्थतस्तु यज्ञदानव्रतानां विशेषणतयैव सावकाशत्वस्योपादानात् व्रतोवाहप्रतिष्ठादेर्निरवकाशस्यापि निषेधः सिध्यति। पुनरुपादानञ्चामेयद्विरुक्तिवत् स्तुत्यर्थं भविष्यति। 'व्रताद्वाहप्रतिष्ठादि'-दूत्यत्र व्रतपदमुपनयनवताभिप्रायम्। उदाहसाहचर्यात् । 'यज्ञदान व्रतानि च'इत्यच व्रतपदन्त्वनन्तादिव्रतपरम् । यज्ञदानसाहचर्यात् । यच्च,
"व्रतबन्धात्मवादीनि व्रतस्योद्यापनानि च । विवाहादि भवेन्नैव मृते च सहमेधिनि ।
For Private and Personal Use Only