Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 522
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १००४ [ २ का. ] द्वचनमिति प्रतिपद्यामहे । पित्रधीनः खल्वन्येषां यागः, -इति पितृब्राह्मणे विसृष्टे सर्व्वएवैते सुतरां विसृष्टाभवन्ति, - इति । तदिदं देवा Acharya Shri Kailassagarsuri Gyanmandir मादकस्यः । न्तत्वं श्राद्धस्य । तदेवं धूर्यं ब्राह्मणमुत्थाप्य, समुत्थितान् सर्व्वीन् ब्राह्मणान् तन्त्रेण प्रणमेत् ॥०॥ ३८ ॥ ० ॥ आमा वाजस्य प्रसव जगम्या देमे द्यावापृथिवीविश्वरूपे अमा गन्तां पितरा मातरा चामा सामा अमृतत्वेन गम्यादित्यासीमान्तमनुब्रज्याभिवाद्य प्रदक्षिणीकृत्य वामदेव्यं गीत्वा प्रविशति ॥ ४० ॥ 2 श्रमा वाजस्य – इति मन्त्रेण सकृत्पठितेनैव सर्व्वान् ब्राह्मणान् सीमापर्यन्तमनुब्रज्य सर्व्वानभिवाद्य प्रदक्षिणीकृत्य च वामदेव्यं नाम साम गीत्वा श्रथ प्रविशति गृहम् । 'कयानश्चित्रमाभूवत्' – इति यूचे वक्रे गीयमानं साम वामदेव्यम् । रघुनन्दनस्त्वन्यथेमं ग्रन्थं पठति पितरा मातरा' - इत्यादिम् । “ पितरा मातरा युवमामा सामोऽमृतत्वाय गम्यादित्येतयाऽनुब्रज्य प्रदक्षिणीकृत्याभिवादयेत् तवामदेव्यं गीला ग्टहं प्रविशति” – इति । - एतत्पर्यन्तं कृत्वा, “ मध्यमं पिण्डं पत्नी पुत्रकामा श्राश्रीयादात्त पितरोगर्भमिति, योवा तेषां ब्राह्मणानामुच्छिष्टभाक् स्यात् ” - इति, " द्वन्द्वं पात्राणि प्रक्षाल्य प्रत्यतिहारयेत्” – इति च चोदकप्राप्तं कर्त्तव्यम् । तत्र, 'योवा तेषाम्' - इति सूत्रेण श्राद्धशेषभोजनमुक्तम् । तचैतत् स्वभोजनकाले स्यात् न पुनरेतस्मिन्नेव क्रमे - इति । पिण्डप्रतिपत्तिश्चान्वष्टकयोक्ता ग्राह्या । 1 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606