________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ २का. ]
तदेतत् स्वधामिनयनीये धारादानम् - श्रन्वष्टकयोप्रकारेण
,
श्राद्धकख्यः ।
Acharya Shri Kailassagarsuri Gyanmandir
वामाम्वारब्धदक्षिणहस्तेन करणीयम् । यच -
EEE
" श्राद्धे सेचनकाले तु पाणिनैकेन दापयेत् ।
तर्पणे तुभ्यं कुर्य्यादेषएव विधिः स्मृतः” । इति स्नान परिशिष्ठे 'पाणिनैकेन' - इत्युक्तम् । तदञ्जलिकरणाभावाभिप्रायेण, नत्वन्वारम्भनिषेधार्थम् । कथं ज्ञायते ? |
"देवतानां पितृणाञ्च जले दद्यान्नलाञ्जलीन् । संस्कृतप्रमीतानां स्थले दद्याज्जलाञ्जलीन्” ।
इत्यनुपदमेव तर्पणे श्रञ्जलिविधानस्वरसात् । तदस्य परिषेचनस्यातिदेशलभ्यत्वेपि सूत्रणमाशी : प्रार्थनानन्तरं दभीस्तरणानन्तरञ्चैतत् करलीयमित्येतदर्थम् । न पुनवारिधारान्तरविधानार्थम् । कल्पनागौरवापत्तेः ॥० ॥ ३५ ॥ ० ॥
विश्वेदेवाः प्रीयन्तामिति दैवे वाचयित्वा पिण्डपात्राणि चालयित्वा यथाशक्ति दक्षिणां दद्यात् ॥ ३६ ॥
'विश्वेदेवाः प्रीयन्ताम्' - दूति देवे ब्राह्मणं वाचयित्वा । 'वाचयित्वा ' - इति कुर्व्वन्, 'विश्वेदेवाः प्रीयन्तामिति ब्रूहि - इति वाचयितुरध्येषणाऽथीयातेति दर्शयति । 'विश्वेदेवाः प्रीयन्ताम् ' - इति प्रश्नः, ' सुप्रीता भवन्तु' - इत्युत्तरमिति महायशाः । तदेतत्सूत्रम् । 'पिण्डपात्राणि चालयित्वा' । पिण्डाश्च पात्राणि च पिण्डपात्राणि तानि चालयित्वा - इत्यर्थः । ' पात्राणि'-- इति भोजनपात्राणि परामृशति । कथं ज्ञायते ? । पिण्डपाचस्यैकत्वाइज्डवचनानुपपत्तेः । सर्व्वमन्नमेक
For Private and Personal Use Only