________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१०००
[ २ का. ]
चोद्धृत्य' - इति हि सूचितम् । श्रन्वष्टकोऽपि एकस्मिन् पात्रे हवींषि सनीय तस्मादवदाय पिण्डदानं गृह्यकारेणेोक्तम् । ननु, व्यक्तिभेदाइज्डवचनमुपपत्स्यते ? | सत्यमुपपत्स्यते, अगतिरियमितित्वेतदुपेक्षणीयं भवति सम्भवन्त्यां गतौ । श्रतएव, पिण्डानां पात्राणि, – इत्यपि न वर्ण्यते । तस्मात् यथेोक्तमेवास्तु |
इदानों 'यथाशक्ति' भक्त्यनतिक्रमेण दक्षिणां दद्यात् । 'हतोयज्ञस्त्वदक्षिणः ' - इति हि स्मरन्ति । " यज्ञेो गन्धर्व्वस्तस्य दक्षिणा - रसः " - दूत्यपि निगमेाभवति । तस्मादत्यन्ताशक्तावपि पणं काकिनीं फलं पुष्पमपि वा दक्षिणां दद्यात् । एवमपि सदक्षिणोयज्ञोन खल्वात्मानं धच्यति – इति । शको तु, पित्र्ये रजतस्याभ्यर्हितत्वात् तद्देयम् । देवे पुनरमङ्गलं रजतं न देयं, किन्तु हिरण्यादिकमेवेत्यादिकं यथासम्भवमूहनीयम् ।
सेयं दक्षिणा देवपूर्ध्वं दातव्या । कुतः ? | "देवपूर्व्वं श्राद्धं कुर्वीत " - इति वचनात् । दक्षिणाऽपि खल्वङ्गं श्राद्धख । तस्मात् मापि देवपूर्व्वमेव करणीया भवति । विष्णुपुराणोक्तस्तु क्रमविपर्य्ययस्तदुक्त प्रयोगविषयः । यथ
"ब्रह्मणे दक्षिणा देया यत्र या परिकीर्त्तिता । कमीन्तेऽनुच्यमानायां पूर्णपात्रादिका भवेत्” ।
इति च्छन्दोगपरिशिष्टवचनेन दक्षिणादानस्य कमान्तत्वाभिधानात्, - "देवाद्यन्तं तदीत पिचाद्यन्तं न तद्भवेत् ।
पित्राद्यन्तन्वहमानः चिमं नश्यति सान्वयः " |
इति मनुवचनाच्च श्रादौ पितृपक्षे दक्षिणा, - इति तत्त्वकारेणोक्तम् ।
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्पः ।
For Private and Personal Use Only