________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२ का.]
श्राडकास्यः।
तदयकम्। परतोपि कर्माभिधानादिदानों कन्तित्वानुपपत्तेः । छन्दोगपरिशिष्टवचनस्य सामान्यस्यापवादविषयेऽप्रवृत्तेश्च । मनुवचनञ्च तदुक्कप्रयोगविषयमित्यनदाहरणम् । __ मा खल्वियं दक्षिणा,-पित्र्ये प्राचीनावीतिना दक्षिणामुखेन कर्त्तव्या, पियकाङ्गत्वात्, इति नीलाम्बरोपाध्यायाः । मदनपारिजाते तु,
"सर्व कापसव्येन दक्षिणादानवर्जितम्"। इति जमदग्दिवचनादुपवीतिना प्रामुखेन कर्त्तव्या, इत्युक्रम् ॥ ॥ ॥ ३९ ॥०॥ अथेदानीम्,
दातारोनोऽभिवईन्तां वेदाः सन्ततिरेव च श्रद्धा च नोमा विगमहहुदेयञ्च नो अस्तु अन्नञ्च नो बहु भवेदतिथीश्च लभेमहि याचितारश्च नः सन्तु मा च याचिष्म कञ्चनेत्येताएवाशिषः सन्तु ॥ ३७॥
'इति' एतं मन्त्रं पठित्वा, ‘एताएवाशिषः सन्तु'-इति प्रार्थयेत् । 'वेदाः, इति बहुवचनान्तमेव पदम् , अत्र, छन्दोगापरस्त्रे, कातीयकल्पादौ च पद्यते । मन्वादिभिरष्येवमेवेदं पठितम् । विज्ञानेश्वरकुलकभट्टादिभिरपि तथैव व्याख्यातम् । दीपकलिकामात्रदर्शी रघुनन्दनस्वाह,-'वेदश्चाध्ययनाध्यापन-तदर्थबोध-तदर्थानुष्ठानैदृद्धिमेतु' इति याज्ञवल्क्यदीपकलिकायां व्याख्यानात् वेद
15
For Private and Personal Use Only