________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
०१२
गोभिलीयं
[४ प्र. ७ का.] न प्रत्यगद्दारं कुर्वीत ॥ १८ ॥ पश्चिमद्वारमसानं न कुर्बोत ॥०॥ १८ ॥०॥
अनुहारञ्च ॥ १६॥ अनुपश्चात् द्वारं यस्य, तदनुद्वारमवमानं न कुर्वीत । चकारो न कुर्वीतेत्यनुषङ्गार्थः । किमनेनोनं भवति ? । एतदनेनोनं भवति । ग्रहाङ्गनाभिमुखमेव ग्रहदारं करणीयं न तु तद्वैपरीत्येन, इति । अथ वा । अनुदारमित्यनेन द्विद्वारं गृहं निषिध्यते । कथं नाम ?। संमुखदारं पश्चात्दारञ्च ग्टहं न करणीयम्, इति ॥ ॥०॥ १६ ॥०॥
गृहदारम् ॥२०॥
अनुदारमवमानं न कुर्बोत, इत्यनुवर्तते । ग्टहद्वारमनुलक्ष्यीकृत्य द्वारं यस्य, तथाविधमवसानं न कुर्बीत । अन्यग्टहद्वाराभिमुखं ग्रहदारं न कुर्बोत, इत्येतत् । तथा च वाम्म विद्याविद्भिरुतम् ।
"दारगवाक्षस्तम्भैः कर्दमभित्त्यन्तकोणवेधैश्च ।
नेटं वास्तु दारं विद्धमनाक्रान्तमन्यैश्च” । इति ॥०॥ २० ॥०॥ तथा च ग्रहदारं कुर्यात् ;
यथा न संलाकी स्यात् ॥ २१ ॥ यथा येन प्रकारेण ग्टहाभ्यन्तरे मन्योपासन-होम-भोजनादिक्रियां
For Private and Personal Use Only