Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
द्वात्रिंशिका
२७. भिक्षु द्वात्रिंशिका
भिक्षुः गुरुवचनप्रणिहितः ભિક્ષુદ્ધાત્રિંશિકા પ્રકાશ भिक्षु क्षण .
વિષયસંગ છોડે તે સાધુ . भिक्षोः भोगजम्बालाऽनभिवाञ्छा
દ્વાત્રિંશદ્ દ્વાત્રિંશિકાપ્રકરણ સાતમા ભાગની વિષયમાર્ગદર્શિકા
१८४३
૧૮૪૩
. १८४३ | भिक्षुः जीवन्मुक्तः .
. १८४३ भिक्षुः जीवन-मरणसमदर्शी.
૨૮૪૪ | ગુસ્સો ન કરે કે ન કરાવે તે સાધુ
परपीडाकरणे ज्ञानवैफल्यम्
. १८४५ अन्यकृतर्मणोऽन्यत्राऽसङ्क्रमः .
આત્મવત્ સર્વભૂતેષુ - માન્યતા જીવનમાં ઉતારે તે સાધુ.. ૧૮૪૫ | શુદ્ધ આત્મધર્મને જણાવે તે સાધુ सप्तविधधर्मस्वरूपप्रवेदनम् .
भिक्षुः स्वतुल्यसर्वदर्शी .
१८४६
अक्षताऽशबलाचारवान् भिक्षुः
નિર્દોષ ગોચરી વાપરે છતાં કષાયમુક્ત હોય તે સાધુ नित्योचितयोगवान् भिक्षुः
=
१८४७
भिक्षोः धर्मप्रवेदनेऽप्यसङ्गत्वम्. ૧૮૪૭ | સાધુ ન હસે કે ન રડે. मनःपरिज्ञाने भिक्षुत्वम्
ન
. १८४८
भिक्षुत्वम् .. १८४९ ૧૮૪૯ . १८५०
सम्यग्दृष्टित्वे सति सदाऽमूढत्वं અપરિગ્રહી અને અમૂઢ હોય તે સાધુ अशनादिसन्निधिकरणे संसारित्वापत्तिः
નિસ્પૃહ બનીને સાધર્મિક ભક્તિ કરે તે સાધુ ..૧૮૫૦
संविभागकरणगुणोपदर्शनम्
१८६१
प्रज्ञाप्रतिष्ठापायाऽऽवेदनम् . भिक्षुवर्णप्रसादहेतूहनम् .
१८६२
નિર્દોષ ચર્યા છતાં આસક્તિશૂન્ય હોય તે સાધુ ૧૮૬૨
१८६३
पृथिवीसमः भिक्षुः . સહન કરે તે સાધુ
स्वस्यैव स्वशत्रुत्व -मित्रत्वादिकम् - दुःखोदयेऽपरिपक्वात्मज्ञानविगमः . भिक्षोः देहादिपार्थक्यसंवेदनम् મમતા વગરના હોય તે સાધુ अपरोक्षस्वानुभूत्युपायनिरूपणम् બાહ્ય લાભ-નુકશાન ન ગણકારે તે સાધુ साधुः कूर्मतुल्यः ઈન્દ્રિયવિજેતા બની સ્વાધ્યાયરમણતા કરે તે સાધુ
Jain Education International
अशाश्वतममतोच्छेदेन शाश्वतकृते प्रयत्नः ..... દેહાધ્યાસમુક્ત સાધક એટલે સાધુ चतुर्विध भिक्षुस्वरूपकथनम्
भेद्य-भेदन-भेदक विमर्शः.
भिक्षाया अनुबन्धशुद्धत्वद्योतनम्
. १८५१ भिक्षुपदनिमित्तद्वयविचारणम् १८५२ | साधुना अन्यविध नामो
१८५२ नानाप्रकारेण सप्तदशसंयमनिरूपणम्
કદાપિ કજીયા-કંકાસ ન કરે તે સાધુ. आक्रोशादिसहने भावभिक्षुत्वम् અભય હોય તે સાધુ भिक्षोः सन्मानाद् भीतिः अपमाने च रतिः .. १८५४ - १८५५
- १८५३ भिक्षुशब्दनिरुक्तभेदप्रदर्शनम्. तायिलक्षणविमर्शः
૧૮૫૩
19
साधुना पर्यायवाय नाभोनी याही मुनिस्वरूपद्योतनम् ..
१८५५ नानाविधानि पण्डितलक्षणानि - १८५६ तापस- बुद्धादि स्वरूपपरामर्शः १८५७ व्यवहारिक-नैश्चयिकमुमुक्षा. . १८५८ साधुव्युत्पत्तिनिमित्तविवरणम् . १८५८ निर्ग्रन्थ- श्रमणव्युत्पत्तिविद्योतनम् . १८५९ | ब्राह्मण श्रमणविरोधनिराकरणम्. १८५८ संवेगलक्षणवैविध्यम् .
. १८६० भावसाधुना सक्षशोनी सम४ . १८६० | चारित्र - तपआदिप्रकारद्योतनम् ..
For Private & Personal Use Only
१८६४
૧૮૬૪
. १८६५
૧૮૬૫
१८६६
१८६७
૧૮૬૭
१८६८
१८६९
૧૮૬૯
१८७०
. १८७१
१८७२
૧૮૭૨
१८७३
१८७४
१८७५
૧૮૭૫
१८७६
१८७७
१८७८
१८७९
१८८०
१८८१
१८८२
१८८३
१८८३
१८८४ www.jainelibrary.org
Loading... Page Navigation 1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 266