Book Title: Bharatiya Darshanoma Parinamvad
Author(s): Vasant Parikh
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 38
________________ ભારતીય દર્શનોમાં પરિણામવાદ 27. तत्त्वान्तरोपादानत्वं च प्रकृति तत्त्वमिहाभिप्रेतमिति न दोषः, सर्वेषां गोघटादीनां स्थूलतेन्द्रियग्राह्यतया च समेति न तत्त्वान्तरत्वम् / (सां.त.कौ. सां.का. 3) 17. गुणशब्दः पुरुषोपकरणत्वात् पुरुषपशुबन्धक त्रिगुणात्मकमहदादिरज्जु निर्मातृत्वाच्च प्रयुज्यते / सां.प्र.भा.१६१ 18. गुणानां परमं रूपं न दृष्टिपथमिच्छति / योग भा. 4-13 જીવન શોધન - સાંખ્યદર્શન પ્રકરણ. 20. सi.1. 12-13 तथा तेमना 52 सi.d.डी. सत्त्वादित्रयमपि व्यक्तिभेदादनन्तम् / सां.प्र.भा. 1-127 अवस्थितस्य धर्मिणः पूर्वधर्मतिरोभावे धर्मान्तरप्रादुर्भावस्यैव धर्मपरिणामत्वमिति भावः / योगवा. 3 13 23. यो मा.3-१३ 24. असतः सञ्जिायते इति / एकस्य सतो विवर्तः कार्यजातं न वस्तु इत्यपरे / अन्ये तु सतो ऽसञ्जायते इति सतः सञ्जायते इति वृद्धाः // सां.तत्त्व.कौ.९ 25. આ સંદર્ભે વાચસ્પતિ નિચેનો શ્લોક ઉદ્ધત કરે છે : असत्त्वे नास्ति सम्बन्धः कारणैः सत्त्वसङ्गिभिः / असम्बद्धस्य चोत्पत्तिमिच्छतो न व्यवस्थितिः // 9 // 26. यो .4-3 तथा स२ सर्वेषां निमित्तकारणानां स्वतन्त्रतायाः प्रकृतेः परिणामेषु प्रति प्रतिबन्धनिवर्तकमात्रावगमात् / योगवा. 3-14 27. देशकालाकारनिमित्तोपबन्धात् / योगभा.-३१४ दृष्टांत भाटे हुमो तेना ५२नी तत्व वै. 26. Samkhya System, p.73 28. नगान शाs - सांध्ययो। पृ.८८ 30. पायस्पति तत्व वैशा. (यो...१-४) 31. अतोऽर्थोपरक्तवृत्तिप्रतिबिम्बावञ्छिनं स्वरूपचैतन्यमेव भानं पुरुषस्य भोगः / सां.प्र.भा.१०९ तथा यथा च चिति बुद्धेः प्रतिबिम्बमेवं बुद्धावपि चित्प्रतिबिम्बं स्वीकार्यमन्यथा चैतन्यस्य भानानुपत्तेः स्वयं साक्षात् स्वदर्शने कर्मकर्तृविरोधेन बुद्ध्यारूढतयैवात्मनो घटादिवत् ज्ञेयत्वाभ्युगमात् / - योगवार्तिक, 1-4

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98