Book Title: Bharatiya Darshanoma Parinamvad
Author(s): Vasant Parikh
Publisher: L D Indology Ahmedabad
View full book text
________________ ભારતીય દર્શનોમાં પરિણામવાદ 35 3. gull Flel : The sixteen categories (Padarthas) of the Nyaya are the divisions of a treatise on logic. But the seven categories of the Vaisesika are different classes of the object of knowledge. They are ontological categories. His of Ind. Ph. (p. 312) सामान्यं विशेष इति बुद्ध्यपेक्ष्यम् / वै.सू. 1-2-3 इहेदमिति यत: कार्यकारणयोः स समवायः / वै.सू. 7-2-26 जलेसूर्यमरीचिस्थं यत्सूक्ष्मं दृश्यते रजः / / तस्य षष्ठतमो भाग: परमाणु स उच्यते // त.भा.कौ. वगैरेभ द्धत 5. ભારતીય તત્ત્વવિદ્યા, પૃ.૧ न हि स एव अन्यथा भवति स्वाभावान्तरोत्पत्तिलक्षणत्वाद् अन्यथात्वस्य / तथा हि यत् तद् अन्यथात्वं नाम, तत्कि भावाद् अर्थान्तरम् आहो स्विद् भाव एव, न तावद् भाव एव, तस्य स्वहेतोरेव पूर्व निष्पन्नत्वात्। अर्थान्तरं (चेत), तथा सति भावोऽच्युतिधर्मा तथैवावस्थित इति न तस्यान्यथाभावः। - तत्त्वसंग्रह पञ्जिका / G.O.s. Baroda, p. 141 भावान्यथात्वं भवति न द्रव्यान्यथात्वम्, सुवर्णभाजनस्य भित्त्वान्यथा क्रियमाणस्यान्यथात्वं भवति न सुवर्णान्यथात्व-मिति / यो.सू. 3-13 यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम् / यथा तन्तवः पटस्य समवायिकारणम् / यतः तन्तुष्वेव पटः समवेतः जायते, न तुर्यादिषु / - यत् समवायिकारणप्रत्यासन्नमवधृतसामर्थ्य तदसमवायिकारणम्। यथा तन्तुसंयोगः पटस्यासमनवायिकारणम्। ... यन्न समवायिकारणं नाप्यसमवायिकारणमथ च कारणं तन्निमितकारणम् / यथा वेमादिकं पटस्य निमित्तकारणम् / - d.मा., टेटली-५५, पृ. 70-72 . 10. हुमो प्रा.सू. vi.भा. 2-213 11. संविद एव हि भगवती वस्तूपगमे न: शरणम् / - वाच. न्याय.वा.टीका, 2-1-36 भूतार्थपक्षपातो हि बुद्धेः स्वभावः / सर्वधियां यथार्थपरिच्छेदकत्वस्य कुलधर्मत्वात् / - श्रीधर न्याय कं. कलकत्ता सं.सा. पृ.२००

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98