Book Title: Bharatiya Darshanoma Parinamvad
Author(s): Vasant Parikh
Publisher: L D Indology Ahmedabad
View full book text
________________ ભારતીય દર્શનોમાં પરિણામવાદ વસિષ્ઠ-ખરું જોતાં બ્રાન્તિ જેવી કોઈ વસ્તુ નથી. માત્ર આત્મજ્ઞાનની દઢતા ન હોવાથી એકમેવ પરમાત્મા જ સર્વત્ર છે, તેવો નિશ્ચય ન થાય, ત્યાં સુધી વિવિધ પદાર્થોનો ભ્રમ થાય છે. પરમાર્થ દૃષ્ટિએ તો હું જ્ઞાની છું કે બ્રહ્મ છું, એવું કથન પણ થઈ શકતું નથી. છેવટે મૌન રહેવું જ શ્રેયસ્કર છે. કારણ કે આ વિષય મન અને વાણીથી 52 छ. - (निants. 6त्तरार्थ) नोंध: 1. भ3 - तस्माद् वा एतस्मादात्मनः आकाशः संभूतः / तै. उप., 2-1 - स इमाल्लोकानसृजत / ऐत. उप. 2 - स प्राणमसृजत प्राणाच्छ्रद्धां वायोतिरापः पृथिवीन्द्रियं / मनोऽन्नमन्नाद् वीर्यं तपो मन्वाः कर्म लोका लोकेषु च नाम च / प्रश्नो., 5-6-4 तो - मावा विधानो 59 // छे. मनसैवेदमातव्यं नेह नानास्ति किंचन / मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति // कठोप., 2-1-11 सर्वं खलु इदं ब्रह्म / छांदोग्योप.३-१४-१ सदेव सौम्येदमग्र आसीदेकमेवा. द्वितीयम् / छांदोग्योप. 6-2-1 वाचारम्भणं विकारौ नामधेयं मृतिकेत्यैव सत्यम् / - छांदोग्योप., 6-1-4 3. यथा सौम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञानं स्याद् वाचारम्भणं विकारो नामधेयं मृतिकेत्यैव सत्यम् // - छांदोग्योप., 6-1-4 इदं प्रपञ्चं यत्किच्चियद् जगति विद्यते / दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् // - तेजोबिन्दु उप. 5-75 यथैव शून्यो वेतालो गन्धर्वाणां पुरं यथा यथाकाशे हिचन्द्रत्वं तद्वत्सत्ये जगत्स्थितिः // 16 // जगन्नाम्ना चिदाभाति सर्वं ब्रह्मैव केवलम् / यथा वन्ध्यासुतो नास्ति तथा नास्ति मरौ जलम् // 18 // - योगशिखोप. 5. प्र.सू., 2-3-1-15 प्रा.सू., 1 1-2 आत्मकृतेः परिणामात् / 1-4-26 . योनिश्च हि गीयते / 1-4-27 मायामानं त कात्स्न्येनाभिव्यक्तस्वरूपत्वात् / 3-2-3

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98