________________
आचार्यदण्डविरचिता
. . . . . दिगङ्गनामुखे पत्राङ्गलिरिव सफलोज्ज्वलवर्णशोमिनी सन्निविष्टा श्रवणचामरमञ्जरीवाक्षीणवानसन्तानजनितसौरमसमृद्या दक्षि. . . . . वोत्तमाननाहिता चक्रवर्तिक्षेत्रलक्ष्म्याः कामप्रसवोपदानक्षमा कल्पद्रुमयष्टिरिव जम्बूद्वीपनन्दनस्य हेमरत्नाचितप . . . कोशसच . . . . . सदलिनीपीतगन्धक्षमुदपुण्डरीकावदातगाढसलिलया सुरानैकवासानवासवत्या गिनी चेयमित्यवज्ञाय वस्योकसाराकोश . . . . तया मदम लहंसगद्गदरवया युवतिजनक्षचक्षोदजनितवीचीवेगया वेगवत्या विरचितखातकृत्या क्रोडीकृत्य सर्वसरित्समुद्रद्वीपपत्नोत्पन्न . . . . . तुभूतमुत्सृज्य जलत्वं स्वयमचलेभ्योऽपि स्थिरतरेणाबद्धपरिकर खितेन शीतकालवदातसुषा]. न्वितेन दुग्धजलधिनेव, कैलासशिख[र]मालाविडम्बना प्राकारवलयेन स(वैश्व)र्यग्रहग्रामं गगनाभोगमिव [असमाना, दिग्गजैरिव दिगन्तस्थापितैरम्बरसरिदम्बुधौतकुम्भमण्डलैश्चतुर्भि !पुरद्वारैरुपेता, गोपुरगुरुफ(ला: णा) मण्डलस्फुरन्मणिस्त(म्ब ! ब)करागरञ्जितवियद्विशालार्णवैबहुगुण[भागविस्तार-] वाहिभि[ रनेकनागाङ्गनागमजनितर्द्धिमिः, प्रशस्ततक्षकादि ]पटितैर्मुजगराजैरिव मोगवतीमहापथैरुपशोभिता, मणिमयसमग्रभूतलवादपरवियद्वितळ ........गै
1. The word may be उपादान. 2. This may be read कुमुद. 3. Read कुच.
4. The first folio in our manuscript is missing. The corresponding passage put in the double brackets is taken from the Avantisundari kathā (A) edited by Sri. S. K. Ramanatha Sastri, Dakshinabharati Series No. 3, 1924. Other passages taken from the same book to fill up the lacuna are also pat in double brackets.
5. A (Sri. Sastri's edition) reads भूमि and omits तलवाद to दिम्प, page 4.
6. Lacana (L) about 6 letters.