Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai
View full book text
________________
अवन्तिसुन्दरा ।
५५
भीमाभिभूतभारद्वाजप्रेषितैषीकास्त्र प्रस्तममध्योद्यरेयस्याः (१) प्रत्याहृतं द्वारि दामोवरेण । ( वृत पितृ शापहतश्च नाचिकेताः प्रेतनगरमेत्य प्रत्याजगाम । जामदग्न्यश्च रामः (कपि ? कुपित) गुरुनियोगानुवृत्तकृत्तशिरसं तत्प्रसादात् प्रत्यजीवयत् सवित्रीम् । सावित्रीच पातित्रत्यात् पतिं पत्युः परे (वना ! तानां ) हस्तादाचकर्ष ( त ! ) । राघवश्व शूद्रशमिशम्बुकोपायनेन लेभे धर्मराजा (द्) द्विजातिदारकं, भीरथ्यश्च गान्धारराजो नग्नबलयोमं विजित्य प्राप्तो नग्नजत्वम् (!) ।
1
2
मुक्ता नत्वबला
चित्रविभक्तमूर्तिः तानामपि न सुकुमारान्तर्वर्ती च भूत्वा समुत्तीर्ण महार्णवा सर्वावस्थास्वप्यायुष्मताममृत्यु
दशने त्वमेवासि प्रमाणम्, अतोऽन्तरेण सतीमृते समाश्वासहेतोः लेशतोऽप्यनुपलब्धिर्नामाभावरूथं सोऽप्यप्रहतो
यदपि राज्ञो राजहंसस्य
10000...
7
........
मरणमार्गः (१) । तथा च तस्या देव्या चेतराणि चाननं पुरः परा हि सञ्चरति तदवलम्ब्यते धैर्य क्वापि तापसाश्रमे तत्कालपक्षं कर्म
6
... ... S
"
........
**** *...
फलमशरपाना निमील्य लोचने तः समीपे काञ्चिदेनां कथञ्चिदेव ज्ञातीयद्विसृष्टः ( ? ) स विद्यार्थी यथेप्सितां दिशमयासीत् । इयश्च जटिनी
6
1)
3
4
वल्क लिनी व्रतपरा च जरतपस्विनी परिचरन्ती गणनायकं प्रक्ष ता कुक्षिमाशुशुक्षणेः क्षणेनानेन रक्षितवं देवेनेति ब्रुवत्यैव सा रजक्यरोदीत् । स विमाकर्ण्य सन्तताश्रु शोच (न्व )तीं बन्धुंध निश्चित्य मया हर्षगन
........
योन्माणामही सुरकुचाश्च सोऽतिमात्रं सुमेधाय कृपया बातावादिमामस्ति (१) ।
22
◄
1. Space for 20 letters left blank 5. Space for 18 letters left-blank
2. Labout 10 letters.
6.
10
3, Space for 24 letters left blank 7.
4.
24
??
10
4006 0.
f
"

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284