Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai
View full book text
________________
२२१
माचार्यविपिरपिता
रनुतिभिरनोकहे मनोहमापीबाननीयजीवकां कूमत्कोकिलामापुरामुखरकोयरिकामागुअाजालामचलगुहामतिविशालगमभिवस्तटशिलातम्रद्वितपुष्पलिया(!) तुमपतनरस्नोदिनप्रस्तरोचलितविन्दुमावतारसितमूलया शैलकन्दरप्रतिरयोपहितमातनिर्घोषनिरिण्या परिगृहीतं कमपि मुचिरशून्या मोगमेकस्मिथ सिकतिले वनस्पतिमूले प्रामुखमासीनमक्षमासिकागणना किमपि वपन्तमनेक
बणकिण(कने: कर्कशका ............. तराजिनवातितेक्षणापाहमनस्संस्कारपरुषं नीककालमूर्षजमप्रतपश्चरणरूक्षकालवर्णमुनतमुखपालतानुमेपद्विजातिमा कमपि पारवाससं ददर्श ।
स च राष्ट्र ...... स्थाय पापमयच पनपत्रपुटेन स्वागताभिधानोपक्रम. मुपजहार । फलमूलेन वनमूलभेन स्वादुना निमन्त्रयाचके । तस्य च प्रणयमनुरूपमखण्डयन्तोऽपि ...... मर्तृभावाः सुचिरमेक्षन्त देवरक्षितं विधृताकृतयः कुमाराः । स चैवमूचे- मोस्तपोधन ! सोऽयं प्रमावो यस्तिरो(१? पि)विसंस...... तां परामुत्पारयति चिरदर्शनमपि नेतरत्र भुज्यते हि क्षणदृष्टोऽपि निर्विशङमार्गगुमो नाम ग्रामसीमानिन्योपवीरस्थानं वृक्षस्तथा च दुराधर्षम ...... पुमांसमापादयति खैरनियोज्यं जगतस्तकमखानुयोगा हि मार्षमाईकौतुकस्य हृदयस्व वपुरिदमद्यापि विप्रजातो जातिशुक्लया यक्षादिसुलभमनुपलब्धपूर्वमस्य(?) ..... शनकृत्तस्याश्चर्यमित्र प्रतिसन्धानं धाववस्वानं च कारणं नाम
letters.
1. 2. 3.
L about 7
10 18
4. L about 20 letters,
, 11 , 6. 4

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284