Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai
View full book text
________________
अवन्तिसुन्दरी।
निगृवं बोषितास्मि भो भद्रे ! मा स नः कृत्वं कुलमेकस्य कृते समूलमुत्कृत सन्निवापा पार्थिवस्य ग्राहयितारः पुत्रैश्वर्यमादेशप्रत्ययादाशंसमानस्त्वद्भयादमुं गोपायति नाशनादेनेति()। तद्भवेदभावाय महतो नः कुटुम्बस्य तप ... महकुलं महोग्रमथैव नेतुम् । ततः पातयेम वार्ता द्वौ चापि दारको कल्याणकृतेन मातामहेन नेहान्नीताविति । कृच्छ्राच मामभ्युपगमय्यं (तु ! कृत्वा चैव स्थितो ... णामयसुन्दरो मतहस्ति महत्करो पुरकं दशनमिति(?) सम्भ्रमावेदितस्वरया निर्गतस्तं चिरेण प्राहयित्वोपावृत्तो विमनायमानः शयने मदनुयोगादमाषत। गत इदानीं तमसि मतगजविद्रावितानुयात्रः किमप्यगारं भयादुपश्लिष्टो निशीथनिर्मारिणं भित्त्यन्तरितं प्रवाचमश्रौषम् । भद्रे मामिनि ! मा मां विलम्बितागमनमन्यथासम्भवविभवं श्रुत्वैतत् सत्येव कारणे रुदिमि(१)नृपतिनाहमद्य रात्रावित्युपहरेऽभिहितः जाने त्वा कृतात्मानं मनस्विनं मयि च भक्तिमन्तम् । मातुलस्तु दीर्घदशीस्वद्गुणवत् तवैहिनो विवर्धनातिमे त्वयि समीची वृत्तिम् (४)। उद्वत्तश्च स (बाह्वा बहू)नपि वञ्चयित्वा पुत्रः किल मविता राजेति तमिदानी गोपायितुं प्रवृत्त)स्स यदि मन्यसे विजहि तस्या(ज्यं)शा(मु)त्सादयन्नुपा(पा!)शु नित्योगम् । अतश्च प्रीतिरुत्तमा वैरिनिर्यातनाच्च धर्मार्थों च पुष्कलौ स्वार्थसाधनाद् मवन्तमभ्यावर्तेरन्निति । हृष्ट व तन्निदेशमाश्रुत्यागतोऽस्मीति । ननु तदनुष्ठेयमेव देवादिष्टमपि निहत्य शीलम् । असुलभा एवार्थ स्वेष्वपि चापहृत्य श्लाघन्त एव सत्पुरुषाः। पीतं हि रुधिरमुष्णं भीमेन भ्रातुर्दश्शासनस्य । एवंभाषिणी भार्या सोद्वेगमवोचदच्युतकः । कितं परिक्षिप्यसे, किमपायमहावशंसि शीलविपर्ययः किं वापि क्षमाचरिता चिपियानुरूपेण मां
1. L. about 10 letters. 2. 20 ,

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284